________________
श्रो उपदेशपदे
।१९६ ।।
राई एवंति तेण पडिवण्णं । तेसुं च अइकंतेसु पट्टिओ तीए पुण भणिओ || १४ || मह गुरुणि आपुच्छसुट्ठ य तोएवि य धरिओ । तेत्तियमेत्तं कालं आयरिएणावि एमेव ।। १५ ।। एवं उज्झाएण वि अडयालीसं गयाणि वराणि । तहविहु अठायमाणो उवेहिओ नवरि जणणीए || १६ || पिउनामंका मुद्दा कंबलरयणं च पुव्वसंठवियं । तस्सप्पिऊण सिद्धं मा पुत्तय ! जत्थ तत्थेव ॥ १७ ॥ वहिसि किंतु पुंडरियभूवई होइ महल्लपिया । पिउनामंक मुद्द दरिसिञ्जासी य तस्स इमं ।। १८ ।। तेणं स तुज्झ रज्जं परियाणित्ता पणामइ अवस्सं । एवंति पवज्जित्ता विणिग्गओ खुड्डुगकुमारो ||१९|| कालकमेण पत्तो साकेयपुरम्मि राइणो गेहे । तब्वेलं पुण वट्टइ पेच्छणयं अच्छरियभूयं ||२०|| कल्ले पिच्छिस्सं भूवई ति संचितिऊण तत्थेव । आसीणो नट्टविहिं एगग्गा दट्ठरारद्धी || २१|| तत्थवि सव्वपि निसि पणचि नट्टिय परिस्संता । ईसि निद्दायंती जणणीए पभायसमयम्मि ||२२|| विविकरणप्पओगाभिरामजाय रंगभंग भया । गीईगाणमिसेणं सहसच्चिय बोहिया एवं || २३ || "सुठु गाइयं सुट्ठू वाइयं सुठु नश्चियं सामसुंदरि ! | अणुपालिय दोहराइयाओ सुमिणते मा पमायए " ||२४|| सोचेमं चेल्लेणं कंबलरयणं पणामियं तीए । कुंडलरयणं नरवइसुएण तह सत्थवाहीए ||२५|| सिरिकंताए हारो कडगो जयसंधिणा अमचेण । रयणंकुसो य मिठेण लक्खमोलाई सव्वाई ||२६|| अह भावजाणणट्ठा रण्णा पढमंपि खुडगो भणिओ । कीस तए दिन्नमिमं तेणं तो सव्ववत्ततो ||२७|| मूलाओ यि कहिओ ता जाव समागओ म्हि रञ्जकए । गीयमिमं निसामियं संबुद्धो विसयविगइच्छा ||२८|| पव्वज्जाथिरचित्तो जाओ म्हि अओ इमीए गुरुणित्ति । कंबलरयणं दिनं पञ्चभिजाणित्तु
कुमाराद्दा०
।। १९६ ।।