SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रो उपदेशपदे ।१९६ ।। राई एवंति तेण पडिवण्णं । तेसुं च अइकंतेसु पट्टिओ तीए पुण भणिओ || १४ || मह गुरुणि आपुच्छसुट्ठ य तोएवि य धरिओ । तेत्तियमेत्तं कालं आयरिएणावि एमेव ।। १५ ।। एवं उज्झाएण वि अडयालीसं गयाणि वराणि । तहविहु अठायमाणो उवेहिओ नवरि जणणीए || १६ || पिउनामंका मुद्दा कंबलरयणं च पुव्वसंठवियं । तस्सप्पिऊण सिद्धं मा पुत्तय ! जत्थ तत्थेव ॥ १७ ॥ वहिसि किंतु पुंडरियभूवई होइ महल्लपिया । पिउनामंक मुद्द दरिसिञ्जासी य तस्स इमं ।। १८ ।। तेणं स तुज्झ रज्जं परियाणित्ता पणामइ अवस्सं । एवंति पवज्जित्ता विणिग्गओ खुड्डुगकुमारो ||१९|| कालकमेण पत्तो साकेयपुरम्मि राइणो गेहे । तब्वेलं पुण वट्टइ पेच्छणयं अच्छरियभूयं ||२०|| कल्ले पिच्छिस्सं भूवई ति संचितिऊण तत्थेव । आसीणो नट्टविहिं एगग्गा दट्ठरारद्धी || २१|| तत्थवि सव्वपि निसि पणचि नट्टिय परिस्संता । ईसि निद्दायंती जणणीए पभायसमयम्मि ||२२|| विविकरणप्पओगाभिरामजाय रंगभंग भया । गीईगाणमिसेणं सहसच्चिय बोहिया एवं || २३ || "सुठु गाइयं सुट्ठू वाइयं सुठु नश्चियं सामसुंदरि ! | अणुपालिय दोहराइयाओ सुमिणते मा पमायए " ||२४|| सोचेमं चेल्लेणं कंबलरयणं पणामियं तीए । कुंडलरयणं नरवइसुएण तह सत्थवाहीए ||२५|| सिरिकंताए हारो कडगो जयसंधिणा अमचेण । रयणंकुसो य मिठेण लक्खमोलाई सव्वाई ||२६|| अह भावजाणणट्ठा रण्णा पढमंपि खुडगो भणिओ । कीस तए दिन्नमिमं तेणं तो सव्ववत्ततो ||२७|| मूलाओ यि कहिओ ता जाव समागओ म्हि रञ्जकए । गीयमिमं निसामियं संबुद्धो विसयविगइच्छा ||२८|| पव्वज्जाथिरचित्तो जाओ म्हि अओ इमीए गुरुणित्ति । कंबलरयणं दिनं पञ्चभिजाणित्तु कुमाराद्दा० ।। १९६ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy