________________
श्री उपदेशपदे
॥ ३६४||
सो समए सयलकलाकलावकुसलो विसालसिरिनिलयं । पत्तो तारुण्णमणूण्णपुण्णलायण्णजलरासिं ॥ ५२ ॥ तत्तो तुल्लकलाओ । गुणाओ यतुल्लायाओ कन्नासु अट्टसु सिलिट्ठएण वीवाहिओ विहिणा ॥५३॥ एकको पासाओ सेणियरन्ना विइन्नओ तासि । तह रूप्पसुवन्नाणं कोड पत्तेयमनं च ।। ५४ ।। ईसरजणगिहजाग्गं जं किंचि होइ वत्थु तं सव्वं । अट्टगदाएण खणे पणामियं तम्मि नरवइणा ॥५५॥ ताहि समं सो विसए विसायविसवेगविरहिओ संतों । भुंजई देवो दोगुंदुगोव्व देवालए जाव ॥५६ || ताव भुवणेक्कभाणू साणुकोसो जियाण सव्वाण । अरिहा अपच्छिमो वद्धमाणसामी समोसरिओ ||५७|| उज्जाणे गुणसिलए लद्धपउत्ती सपरियणो राया । वंदणहेउं नयराओ निग्गओ सग्गसामीव
॥५८॥
तह मेहोवि कुमारो अस्सरहं चारुघंटमारूढो । पप्फुल्ललोयणेणं दिट्ठो नमिओ तिलोयगुरू || ५९॥ कहिओ धम्मो ज़ह जलियजलणजालासमाउले गेहे । नो जुत्तमवद्वाणं सुबुद्धिणो तह इमम्मि भवे ॥ ६० ॥ जम्मजरामरणकरालियम्मि पियविप्पओगविरसम्मि । विजञ्जोइव्व चले तुसखंडणम्मि व असारम्मि ||६१ || अइदुलहं नरजम्मं रम्मं तहवि विसमा इमे विसया । सव्विदियनिग्गहपुव्वमायरो समुचिओ धम्मे ॥ ६२ ॥ पहियसमागमसरिसा सव्वेवि य संगमा दुरंता य। जीवियमवि मरणंतं विज्झावणमस्स तो जत्तं ।। ६३ ।। एयं विज्झावेउं तत्तो जिणधम्मवारिवाहाओ ! अस्थि समत्थो कत्थइ ता सो सम्मं गव्वो ।। ६४ । । इय देसणावसाणे पडिबुद्ध सुं बहूसु पाणीसु । अंसुजलकलियनयो रोमंचकुरियसव्वंगो || ६५ || दाऊं पयाहिणातिगमभिवंदिय भासए इमं मेहो। जं तुब्भे वयह न सव्वहेव तं
| श्री मेघकुमारोदाह
रणम
३६४॥