________________
[३६३।।
तओ लग्गा ।।३५।। अत्थाणे य निविट्ठो दूरं स विलक्खदिट्रिसंचारो। दिवोऽभएण पुट्ठो कि विमणा संपयं तुब्भे ? ॥३६॥ परिकहियं जह एसो असज्झरूवो मणोरहो जाओ । तव चुल्लमाउयाए तस्सोवाओ न कोइत्ति ॥३७॥ तक्खणलद्धोवाएण तेण भणियं लहु पसाहेमि । तुब्भे अच्छह उच्छिन्नकजचिंताभरा संता ॥३८॥ तक्खणमेव पविट्रो पोसहसालाए विहियउववासो। कुससंथारोवगओ परिवूढपगब्भबंभवओ ॥३९।। सो पुवस्संगयामरआराहणकारणा तओ तइए। दिवसे पभायसमयम्मि सो सुरो पयडियसरूवो ॥४०॥ दिव्वंबरनेवत्थो रयणाभरणंसुपूरियदिसोहो। चलचारुकुंडलधरो ससिव्व सणिमंगलसहाओ ।।४१।। दिप्पंतवियडमउडो सूरद्धासिय सिरो हिमगिरिव्व । आजाणुविलंबिरदिव्वकुसुमवणमालसोहिल्लो ॥४२।। जंपइ सप्पणयमओ किं कज्जं तोऽभओ पडिभणेइ। मम चुल्लमाउयाए इमेरिसो डोहलो जाओ ॥४३।। ता जह पडिपुन्निच्छा संजायइ तह तुमं लहु करेहि । आमंति भणिय तक्खणविउव्विउद्दाम| घणमालो ॥४४॥ निस्सेसपाउससिरि दाविय संमाणियम्मि डोहलए । देवीए सो पडिगओ जहागयं सावि नव मासे ॥४५।। किंचहिए अतिवाहियवाहिविओगाइएहि परिहीणा । सांगोवंगविरायमाणमंगुब्भनं जणइ ।।४६।। उच्चट्ठाणठिएसु गहेसु संतासु वाउधूलीसु । एत्तोच्चियसुपसन्ने नहम्मि सव्वासुविदिसासु ॥४७॥ वद्धावएणं पारद्धमुद्धुरं । सयलनगरसामन्नं । दिजंतभूरिदाणं वजंतणवज्जतूरगणं ॥४८॥ उस्सुक्कमुक्करं भडपवेससुन्नं अदंडिमकुदंडं । मुत्ताहलविरइयसत्थियं व जायं पुरं सव्वं ॥४९॥ पत्ते दसाहदिवसे संमाणियबंधवे सुहिगणे य । अम्मापिऊहिं मेहोत्ति नाम संठावियं तस्स ॥५०॥ चंकमणाइमहूसवसहस्सपरिलालिओ गिरिगउव्व । चंपयतरू स लग्गो वित्थरिउं देहसोहाए ॥५१॥
३६३॥