SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रोउपदेशपदे ।।४६।। लग्गा विसन्नचित्तो खारजलासीणसव्वंगा ।।५।। पारद्ध रयणाणं गवेसणं तेण पउणदेहेण । जह तस्स रयणनिवहो ५.६ रत्नदुलहो, तह एत्थ मणुयत्तं ।।६।। इति ।। स्वप्न-निद___अक्षरार्थः । 'रयणे'त्ति द्वारपरामर्शः-भिन्नपातस्य समुद्रदत्त वणिज इति शेषः, तेषां रत्नानां रत्नद्वीपोपात्तानां ने। नाशः समुद्रमध्येऽभूत्, ततस्तेन वणिजा अन्वेषणे रत्नानां प्रारब्धे यादृशो रत्नलाभो, भणितं पूर्वमुनिभिस्तल्लाभसम, 4 खरेवार्थ , ततस्तल्लाभतुल्यमेव मनुजत्वं प्रस्तुतमिति ।। आवश्यकचूर्णी त्वन्यथापि दृश्यते रत्नदृष्टान्तः, यथा-आसि सुकोसलनयरे नयरेहिरपउरजणसमाईण्णे । इब्भो। अबब्भय भूइभायणं धणयदत्तो त्ति ॥१।। तस्स पियपणइणी धणसिरिति जाया सुयाओ ताणट्ट । बहुरयणरासिसारो घरसारो अगणिओ तह य ।।२।। जायम्मि वसंतमहे तम्मि पुरे जस्स जत्तिया अस्थि । धणकोडीउ, पडाया तावइया सो समुस्सेइ ।।३।। सो पुण इब्भा कोडीहि रयणमुल्लं करेउमसमत्था । तेसिमणग्यत्तणओ नो उब्भइ तो पडायाओ ।।४।। कालेण तम्मि बुड्डे जायम्मि गयम्मि कस्थवि य समए । कतोवि कञ्जवसओ बहिया देसंतरं दूरं ।।५।। तो तरुणबुद्धिणों ते तणया कोऊहलं पडागाण । कांऊण मणे रयणाण विकयं काउमारद्धा ॥६।। विहिया धणकोडीओ पत्तेयमहम्मि पंचवण्णाओ । पवणपणोल्लिरकणकणि रकिंकिणीजालकलियाओ ॥७॥ नियपासायस्सुवरि सयसंखा ऊसिया पडायाओ । एवं वटुंताणं तेसिं ताओ समायाओ ।।८।। भणिया तेण किमयं चेट्ठियमसमंजसं, जओ ताणि । - रयणाणि मोलरहियाणि विक्कओ ताण कह विहिओ ? ॥९।। मोल्लाणि पडिसमप्पिय तेसि वणिजारयाण लहु चेव । ॥४६॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy