________________
।। ४७ ।।
जह इंति मज्झ गेहं ताइं तुम्भेहि तह कर्ज || १० || तो ते अट्ठवि असु दिसासु तेसि गवेसणनिमित्तं । पारसकूलाईसुं पत्ता संतरेसु कमा ।।११।। सव्वायरेण ताई गवेसियाई, न सव्वसंजोगा । संजाओ वणियाणं कहिपि केसिचि गमणवसा ।।१२।। रयणाण तेसिं दुलहो समागमो जह तहेव जीवाण । मणुयत्ताउ चुयाणं पुणोवि माणुस्सओ जम्मो ॥ १३ ॥ इति ॥ १० ॥
अथ षष्ठदृष्टान्तसंग्रह गाथा ; -
सुमिम्मि चंदगिलणे मंडगरजाई दोण्ह वीणणओ। नाएऽणुताव सुमिणे तल्लाहसमं खु मनुयत्तं ॥११॥
अत्थि अतीसि समुज्जया जा जिणेउममरपुरिं । अइनिम्मलविभववसा उज्रेणी नाम पवरपुरी ।। १ ।। उग्गपरक्कमवसविजियसयलदिसिमंडला कलानिउणो । नामेणं जियसत्तू नरनाहो तं च पालेइ || २ || तत्थत्थि सत्थवाहो समत्थदेसेसु पत्तववहारो अयलो अयला व्व थिरो चागी भागी महाभागा || ३ || तत्थ वि य देवदत्ता लायण्णमहोयही कमलनयणा । गणिया गणियागयलायमाणसा निवसइ धणड्ढा ||४|| तहा - धुत्ताणं तेणाणं वसणीणं कोउगीण कुसलाणं । विउसाण धम्मियाणं जो मूलसलाहणं लहइ || ५ || रायन्नकुलुप्पन्नो संपुन्नो रायलक्खणसएहिं । तत्थत्थि मूलदेवो धुत्तो पत्तो परं कित्ति || ६ || सभावसारमणहं विसयसुहं तस्स सेवमाणस्स । गणियाइ देवदत्ताइ दिन्नतासस्स जंति दिणा ||७|| अह अन्नया महूसवसमए उज्जाणकी लणनिमित्तं । अयलेण देवदत्ता दिट्ठा सह मूलदेवेण ||८|| सिवियारूढा, पाढं पणयं तक्खणमुवागओ तीए । चितेइ सत्थवाहो ता धण्णाणं घडई एसा || ९ || ता केण उवाएणं
।।४७।।