________________
D॥२४॥ सेसेण चाउजायं तिक्खेण छुरेण ताउ घडिऊण । तह गंडली कयाओ सूलासु पाइयाओ य ॥२५॥ चाउ
जाएणं वासिउण ठविउ सरावदुगमज्झे । चेडीकरप्पियाओ कारं संपेसिया तीसे ॥२६।। जणणी इ दंसियाओ पेच्छस् विन्नाणअंतरं दोण्हं । अकिलेसेणं भक्खणरिहाउ संपेसिया तेण ॥२७।। अयलेण पुण महतो अत्थवओ कारिओ न - उण मज्झ । एक वि उच्छुलट्ठी जहोवजुज्जइ तहा विहिया ।।२८।। एगंतेणेव गुणे एसा पेच्छेइ मूलदेवस्स । इय |
सविसाया जणणी चिते उ एवमारद्धा ।।२९।। का नाम सो उवाओ जेणेसो निग्गह लहेजाहि । अयलाउ जेण न पुणो पविसेञ्जा मज्झ गेहम्मि ।।३०।। अह अण्णवासरे अयलसत्थवाहो भण। विओ तीए। छ उमेण गामगमणं करेत्तु एजाहि संझाए ॥३१॥ तेण तहच्चिय विहिए गमणे तुट्टाइ देवदत्ताए। गेहम्मि मलदेवो पवेसिओ जाव अभिरमइ ॥३२॥ विज्जुझडप्पो व्व तओ आवडिओ झत्ति अयलसत्थाहो। गिहमज्झे य अइगओ इयरो सेज्जायले लीणा ॥३३।। णाओ य तेण भणिया गणिया, पहायव्वं मज्झ इत्थेव । सेजाए सा पभणइ, निरत्थं कि विणासेसि ।।३४।। मझं चेव विणस्सइ ण उणा तुह किपि कि विसूरेसि ? । पारद्धो ण्हाणविही अब्भंगुब्वट्टण। ईओ ।।३५।। कलसपलाट्रणसमए पारदो चितिउं तओ इयरो। ही ही वसणाण वसा वसणाइं जओ भवंतेवं ।।३६।। "कोऽर्थान प्राप्य न गवितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः। कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥१॥"
विडउ व्व सलिलभिन्नो निग्गच्छइ जाव ताव अयलेण। अयलग्गकरेण सिरे गिव्हिय केसेसु सो भणिओ
॥४९॥