________________
जानाति कीदृशमित्याह-परिशुद्धमविसंवादि, अभ्यासादेव । अत्र चेदमुदाहरणम् ;-क्वचिन्नगरे केनाचिद् म्लेच्छाचारिणा मलिम्लुचेन कस्यचिद्दविणपतेर्वेश्मनि रात्रौ क्षात्रमष्टपत्रपद्माकारं पातितम् । निष्कृष्टश्चार्थसारः । प्रभाते च स्वक मणा विस्मयमागतः। स च शुचिशरीरः कृतशिष्ट लोकाचितनेपथ्यश्च तद्देशमागता जनवादं श्रोतुमारब्धः-'अहो' कुश
लता धृष्टता च चौरस्य, य इत्थं प्राणसंकटस्थानप्रविष्टोऽपि व्युत्पत्तिमान वर्तते । प्रहृष्टश्चासावतीव । समागतश्चात्रा॥१८॥
न्तराले कर्षकः स्कन्धारोपितकर्षणोचितकुशीयूपादिसामग्रीकस्तदर्शनार्थम् । दृष्ट्वा चोक्तमनेन, -'कि शिक्षितस्य दुष्करम् ?' इति श्रुतं तस्करेण। रुष्टश्च मनसा । लग्ना गृहीतशस्त्रस्तदनु मार्गेण । गतः क्षेत्रम् । गृहीतोऽसौ केशेषु । भणितश्च यथा त्वां मारयामि । पृष्टश्च तेन निमित्तम् । निवेदितं चानेनात्मकृतपद्माकारक्षात्रावज्ञारूपम् । ततः कृषीवलेन-'मुञ्च क्षणं, दर्शयामि ते कौतुकम्' इत्युक्त्वा पटं प्रस्तार्य स्ववचनं सत्यं कर्तुकामेन बीजानां मुष्टि ता भणितश्चौरः-'पराङ्मुखान्य
धोमुखानि उद्धर्वमुखानि पार्श्वतोमुखानि एकाद्यगुलान्तराणि वा एतानि बीजानि क्षिपामीति वदेच्छानुरूपम् । क्षिप्तानि Mच तदिच्छानुरूपेण । तुष्टश्च चौर इति ।।२२॥
एमेव कोलिगोवि हु पुंजा माणाइ अविगलं मुणइ । डोए परिवेसंतो तल्लं अब्भासओ देइ ॥२३॥
'एमेव' त्ति एवमेव 'कोलिगोवि हत्ति कालिकोपि पूजात् सूत्रपिण्डरूपाद् दृष्टाद्धस्तगृहीताद्वा मानादि मानं तन्तुप्रमाणम, आदिशब्दात्तन्निष्पाद्यपटप्रमाणं च अविकलमव्यभिचारि मूणति जानीते । तथा 'डोए' इति दा परिवेषयन् निपुणसूपकारः तुल्यं महत्यामपि पङ्क्तो समं अभ्यासतो ददाति न पुनहीनमधिकं वा ।।२३।।
PXXXXXXXXXXXXXXXXXXXXXXXXXX
॥१८॥