________________
॥३७५॥
|जाया ते दोवि देवरायस्स । पंचपलिओवमाऊ महिड्डिया अन्नया दोवि ॥१९॥ पुन्वभवपणयवसओ जुगवं चिय अंबसालवणसंडे । आमलकप्पए पुरीए भगवओ बद्धमाणस्स ॥२०॥ जायम्मि समोसरणे समागया निययपरियणसमेया । विहियतिपयाहिणेहिं तेहिं तओ वंदिओ भयवं ॥२१॥ अइभत्तिनिब्भरत्तेण तेहिं नट्ट पयट्टियं तत्थ । जलणस्स जहाचितियनिप्फत्ती होइ रुवाणं ॥२२॥ इयरस्स उ विवरीया, भगवं गणसामिओ विदंतोवि । अबुहजणबोहणत्थं पुच्छइ किंकारणो एस ।।२३।। एगस्स विवज्जासो रूवाण जिणो भणाइ पणिहिकयं । जं पुव्वजम्मकम्मं तहा निम्माणमियरूवं ॥२४॥ कहिओ य निरवसेसो वृत्तंतो पुव्वजम्मसंबद्धो । अणबंधो चिय
कइवयभवगहणे दारुणो अस्स ॥२५।। तं सोऊण अणेगे पडिबुद्धा पाणिणो पडिनियत्ता । मायादोसाओ विसहरगइर विसवेगविसमाओ ॥२६॥ | अथ संग्रहगाथाक्षरार्थः, --'संघाडग' त्ति संघाटको हताशनज्वलनशिखालक्षणो भर्तुभार्याभावरूपः । 'सजिझलम' | त्ति भ्रातरौ ज्वलनदहननामको । कुटुम्बकमित्थं जनचतुष्टयरूपं सम्पन्नभववैराग्यं पाटलिपुत्रपुरे धर्मघोषगुरुपार्श्व प्रबजितं सत् करोति तपोऽनशनादिप्रव्रज्यां चैवाशेषां साधु समाचारीरूपां यथाशक्ति स्वसामर्थ्यानुरूपमिति ॥२७५ ॥ १ ॥ ____ ज्वलनदहनयोर्मध्ये नवरं केवलमजुभाव: सरलाशयः सन् तयोर्द्वयोर्धात्रोः प्रथमको ज्वलननामा सम्यग यथावत्तपः प्रव्रज्यां च करोति । द्वितीयः पुनः दहननामा मायावी शाठ्यबहलः सन क्रियायुक्तस्तु प्रत्युपेक्षणाप्रमार्जनादिसामाचारी
॥३७५॥