SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ॥३७५॥ |जाया ते दोवि देवरायस्स । पंचपलिओवमाऊ महिड्डिया अन्नया दोवि ॥१९॥ पुन्वभवपणयवसओ जुगवं चिय अंबसालवणसंडे । आमलकप्पए पुरीए भगवओ बद्धमाणस्स ॥२०॥ जायम्मि समोसरणे समागया निययपरियणसमेया । विहियतिपयाहिणेहिं तेहिं तओ वंदिओ भयवं ॥२१॥ अइभत्तिनिब्भरत्तेण तेहिं नट्ट पयट्टियं तत्थ । जलणस्स जहाचितियनिप्फत्ती होइ रुवाणं ॥२२॥ इयरस्स उ विवरीया, भगवं गणसामिओ विदंतोवि । अबुहजणबोहणत्थं पुच्छइ किंकारणो एस ।।२३।। एगस्स विवज्जासो रूवाण जिणो भणाइ पणिहिकयं । जं पुव्वजम्मकम्मं तहा निम्माणमियरूवं ॥२४॥ कहिओ य निरवसेसो वृत्तंतो पुव्वजम्मसंबद्धो । अणबंधो चिय कइवयभवगहणे दारुणो अस्स ॥२५।। तं सोऊण अणेगे पडिबुद्धा पाणिणो पडिनियत्ता । मायादोसाओ विसहरगइर विसवेगविसमाओ ॥२६॥ | अथ संग्रहगाथाक्षरार्थः, --'संघाडग' त्ति संघाटको हताशनज्वलनशिखालक्षणो भर्तुभार्याभावरूपः । 'सजिझलम' | त्ति भ्रातरौ ज्वलनदहननामको । कुटुम्बकमित्थं जनचतुष्टयरूपं सम्पन्नभववैराग्यं पाटलिपुत्रपुरे धर्मघोषगुरुपार्श्व प्रबजितं सत् करोति तपोऽनशनादिप्रव्रज्यां चैवाशेषां साधु समाचारीरूपां यथाशक्ति स्वसामर्थ्यानुरूपमिति ॥२७५ ॥ १ ॥ ____ ज्वलनदहनयोर्मध्ये नवरं केवलमजुभाव: सरलाशयः सन् तयोर्द्वयोर्धात्रोः प्रथमको ज्वलननामा सम्यग यथावत्तपः प्रव्रज्यां च करोति । द्वितीयः पुनः दहननामा मायावी शाठ्यबहलः सन क्रियायुक्तस्तु प्रत्युपेक्षणाप्रमार्जनादिसामाचारी ॥३७५॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy