SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रोउपदेशपदे ला ।।४।। त्रिलोकनाथम् ; जिन दुरन्तरागाद्यन्तरवैरिवारजेतारम् । कमित्याह-:दुर्गसुराधमसंगमकादिक्षद्रजन्तुकृतोपसर्गवर्जसंसर्गेऽप्यविचलितसत्त्वतया महान बृहद्वीरः शूरो यस्तं महावीरम् अपश्चिमतीर्थाधीश्वरं वर्द्धमाननामानमित्यर्थः । पनरपि श्रीमहाकीदृशमीत्याह;-लोक उक्तलक्षणस्तद्विपरीतश्चालोकः, लोकालोकयोर्मगाङ्क इव केवलालोकपूर्वकवचनचन्द्रिकाप्राग्भा वीर रेण यथावस्थिततत्स्वरूपप्रकाशनात् तं लोकालोकमगाङ्कम् । तथा, 'षिा बन्धने' इति वचनात्सितं चिरकालबद्ध गुणदर्शनम् कर्मध्मातं निर्दग्धं शुकलध्यानानलाद्य न स निरुक्तात्सिद्धः; 'षिधु गत्याम्' इति गतो निर्वति यातो भवनादभतभतविभूतिभाजनतया, "षिध शास्त्रे मांगल्ये च' इति वचनात् समस्तवस्तुस्तोमशास्ता विहितमङ्गलः, 'षिधु संराद्धौ' 'राध साध संसिद्धौ' इति वचनात् साधितसकलप्रयोजनो वा सिद्ध स्तं सिद्धम्-उक्तं च ;-"मातं सितं येन पराणकर्म यो वा गतो निर्वतिसौधमूधिन । ख्यातोऽनुशास्ता परिनिहितार्थो यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥१॥" तथा, सिद्धः प्रमाणबलोपलब्धात्मतत्त्व उपदेशस्य प्रवचनस्यार्थः जीवाजीवादिरूपोऽभिधेयविशेषो यस्य स तथा; अथवा सिद्धः सकलक्लेशविनिर्मुक्तो जीवविशेषः स एवोपदेशस्याज्ञाया अर्थ प्रयोजनं यस्य स तथा, भगवदाज्ञाया मोक्षकफलत्वेन परमषिभिः प्रतिपादितत्वात, अतस्तं सिद्धोपदेशार्थम् । अत्र च विशेषणबाहुल्यमज्ञातज्ञापनफलमेवोक्तम, न पूनर्व्यवच्छेदा| र्थम्, यथा कृष्णो भ्रमरः शुक्ला बलाका इत्यादीवेति ॥१॥ B वक्षयेऽभिधास्ये किमित्याह ;-उपदेशपदानि, इह सकललोकपुरुषार्थेषु मोक्ष एव प्रधानः पुरुषार्थ इति तस्यैव । मतिमतामुपदेशमहत्वेन तदुपदेशानामेव भावत उपदेशत्वमामनन्ति तत उपदेशानां मोक्षमार्गविषयाणां शिक्षाविशेषाणां
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy