SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ संप्रत्यवयवार्थः प्रतन्यते ;-तत्र नत्वा प्रणम्य प्रशस्त मनोवाक्कायब्यापारगोचरभावमानीयेति यावत्, महावीरमित्युतरेण योगः । कीदृशमित्याह, भागोऽचिन्त्या शक्तिः, ततो महान् प्रशस्यो भागो यस्य स तथा तं महाभागम् । महाभागता चास्य जन्ममज्जनकाल एव सहस्राक्षशङ्काशङ्कुसमुत्खननाय वामचरणामु छकोटिविघट्टितामरगिरिवशात् संकुलशैलराशेरिलाया विसंस्थूलतासंपादनेन, शक्रकृतपराक्रमप्रशंसाऽसहिष्णोः क्रीडनव्याजानीतात्मपरिभवस्य स्वस्कन्धभगवदारोपणानन्तरमेवारब्धगगनतलोल्लङ्घनकारिकायवृद्धः सुरस्य वज्रनिष्ठरमुष्टियूठघाताद् भूमिवत्कुब्जताकरणेन, सकलत्रलोक्यसाहारयनिरपेक्षतया प्रव्रज्यानन्त रमेव दिव्याद्य पसगसंसर्गाधिसहनाङ्गीकारेण, केवलज्ञानलाभकाले चाष्टमहाप्रातिहायसपर्योपस्थापनेन, तदनु आन्तरतमःपटलपाटनपटीयसा समस्तजनमनाहारिणाऽवितथकथापथस्फीतिकारिणा जातिजरामरणापहारिणा प्रधानार्धमागधभाषाविशेषेण समकालमेव मित्त्रस्वरूपनरावरादिजन्तुसंशयसंदोहापोहसमुत्पादनेन, स्वविहारपवनप्रसरेण च पञ्चविंशतियोजनप्रमाणचतुर्दिग्विभागमहोमण्डलमध्ये सर्वाधिव्याधिरजोराशेरपसारणेन, सकलसुरासुरातिशायिशरीरसौन्दर्यादिगुणग्रामवशेन च त्रिभूवनस्यापि प्रतीतैव । पुनरपि कीदृशमित्याह;-लोक्यते केवलालोकलोचनबलेन केवलिभिदृश्यते यः स लोकः, स च धर्माधर्मजीवपुद्गलास्तिकायोपलक्षित आकाशदेशः, तदुक्तम् ; --"धर्मादीनां वृत्तिव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥" इह तु तदेकदेशोऽप्यूद्ध दिमिकदेशग्रामवल्लोक इत्युच्यते, ततस्त्रयो लोकाः समाहतास्त्रिलोकम्, त्रिलोकस्य लोकत्रयत्तिनो भव्यजनस्य नाथः-अप्राप्तसम्यग्दर्शनादिगुणाधानेन प्राप्तगुणानां च तत्तदुपायप्ररूपणेन रक्षणतो योगक्षेमकर्ता यस्तं ॥३॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy