________________
श्रीउपदेशपदे
बुधकर्त बुध व्यप्र० तत्रान्ययव्यतिर
॥२८२।।
KXXXXXXXXXXXXXXXXXXXXX
प्रति । यस्यामकृत्यं कृत्यं स्यात् कर्म कार्य च वर्जयेत् ॥१॥" तथा योग्यत्वमुचितत्वमात्मनोऽपि च स्वस्यापि न केवलं धर्मस्थानमित्यपिचशब्दार्थः, आलोचयतीत्यनुवर्तते । यथा कस्य धर्मस्थानस्याहं योग्यः, यथोक्तं-"कः काल: कानि मित्त्राणि को देशः को व्ययागमो । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥१॥" इति । अनुचितारम्भस्य निष्फलत्वेन चित्तविषादाद्यनेकानर्थसार्थप्रदानप्रत्यलत्वात् अनुबंन्धं चैवानुबन्धमपि च तादात्विककार्यसिद्धावप्युत्तरोत्तरफलरूपं यत्नेन महता आदरेण आलोचयतीति । यत:-"सगुणमगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥१॥" इति ॥ १६७ ।।
बुज्झति य जहाविसयं सम्मं सव्वंति एत्थुदाहरणं । वेदज्झयणपरिच्छाबहुगदुगं छागघातम्मि ॥१६८।।
बुध्यते निर्णयति । चः समुच्चये। ततो न केवलमालोचयति, बुध्यते च यथाविषयं बो मिष्टवस्त्वंशरूपविषयानतिक्रमेण सम्यक् संशयविपर्यासबोधदोषपरिहाराद् ऐदम्पर्यशुद्ध सर्व धर्मार्थादिवस्तु । इति वाक्यपरिसमाप्तौ । अत्र सम्यग् यथाविषयबोधे तद्विपर्यये चोदाहरणं ज्ञातं वेदाध्ययनपरीक्षाबटुकद्विक-वेदाध्ययने उपस्थिते उपाध्यायेन परीक्षायां कोऽनयोर्मनिरूपितार्थस्य यथावद् बोद्धा तदितरो, वेतिरूपायां मीमांसायां प्रक्रान्तायां समादिष्टं बटुकद्विकं पर्वतकनारदलक्षणम् ; क्वेत्याह-छागाघाते पशुवधे ।।१६८।।
एतदेव भावयन्नाह;वेयरहस्सपरिच्छा जोगच्छाग त्ति तत्थ हंतव्वो। जत्थ ण पासति कोई गुरुआणा एत्थ जतितव्वं ॥१६९।।
२॥