________________
वड्ढइरहाइदारुगपमाणणाणमह बेहदक्खत्तं । एमेव पूइयम्मिवि मासाइदले मुणेयव्वं ॥२६॥
वर्द्धके रथकारस्य रथादिदारुकप्रमाणज्ञानं रथादेः रथशिबिकायान युग्यादेर्घटयितुमारब्धस्य दारुकाणां काष्ठानां Hदलभूतानां यत् प्रमाणं तस्यापि ज्ञानं संपद्यत एव । अथदेति पक्षान्तरे इह रथादौ निर्मापणीये यद्दक्षत्वं निर्माणशीघ्र
त्वमभ्यासाद्भवति 'एमेव'ति एवमेव प्रागक्तहरण्यकादिवत् पूतिकेत्ति-कान्दविके माषादिदले माषमुद्गगोधूमचूर्णादौ
| पक्तुमिष्टभोजनयोग्य प्रमाणज्ञानं दक्षत्वं वा मुणितव्यं प्रस्तुतबुद्धिप्रभावादिति ।।२६॥ ।।१८३।। घडकारपुढविमाणं तह सुक्कुत्तारणं च सयराहं । चित्तकरे एवं चिय वण्णातो विद्धलिहणं च ॥२७।।
___घटकारः कुम्भकारः पृथ्वीमानं घटादिदलभूतमत्पिण्डप्रमाणं जानाति यथा इयता मत्पिण्डेन इयं घटादिनिष्पत्तिः निपत्स्यते । तथेति समुच्चये 'सक्कुत्तारणंति शुष्कस्य मनाक् शोषमुपागतस्य भाण्डस्य घटादेरुत्तारणं चक्रावरकेण पृथक्करणमित्येतत् 'सयराह' ति शीन करोति 'चित्तकरे एवं चिय'त्ति चित्रकरोऽप्येवमेव वर्णाद् वर्णकाद्रक्तपीतादेः शकाशात् । प्रमाणं लेखनीयचित्रस्य बुद्धयते। विद्धस्य जीवत इव गजतुरङ्गमादेर्जीवस्य लेखनं करोति, प्रक्रान्तबुद्धिमाहात्म्यात् । चः समुच्चये ।।१२७।। ।। समाप्तानि कर्मजाया मतेख़तानि ।।
नमः श्रुतदेवतायै ।। अथ पारिणामिकीज्ञातानि भण्यन्ते ;परिणामिया य अभए लोहग्गासिवणलागिरिवरेसु । पज्जोया जियवज्जणजायणया मोइओ अप्पा ॥१२८॥
।।१८३।।