________________
श्रीउपदे- उरि रामस्स विप्पियं तीइ संजणंतीए। किल वेणइया बुद्धि तेणोवाएण सबविया ॥२९।। एवं रामायणसंकहाइ
लक्षण शपदे० अइवित्थरेण पन्नत्तं । तो तत्तो विन्नेयं तयत्थिणा सेविओगेण ॥३०॥ इति । अथ गाथाक्षरार्थ:-लक्षदर्शनाङ्कनयोरिति
ग्रंथि डा० वचनात् लक्षयतः पश्यतो रामस्य सीतालिखितचलनप्रतिबिम्बं यत् सपल्या प्रयोजनं कृतं तल्लक्षणमित्युच्यते । तत्र च रामे इति रामदेवः, तस्य च देवी सीता हरणे तस्या रावणेनापहरणे कृते प्रत्यागमने च लोकापवादभयेन रामेणावज्ञायां कृतायां शोके च संपन्ने कदाचित् सपत्नी प्रयुक्ता सीता, 'आलिहे' इति-आलिखितवती चरणौ रावणसंबन्धिनौ उपरि पादप्रदेशादूवं न दृष्टो मयाऽसावित्ययोगा लेखनस्य सीतया कृतः । ततः सपत्न्या लब्धच्छिद्रा
'अत्थित्तासासणे चेव'त्ति-अथिताया अथित्वस्य शासना कथना, चः समुच्चये, एवं पादलेखदर्शनन्यायेन कृता । अत्र Xच अथिताशासने व्याख्यातेऽपि अत्थित्तासासणे इति य: पाठः स प्राकृतलक्षणवशात् तचेदं ;-"नीया लोयमभूया य आणिया दावि बिंदुदुब्भावा । अत्थं वहति तं चिय जो एसिं पुवनिद्दट्टो ॥१॥" १४।।
गंट्ठी मुरुड गूढं सुत्तं समदंड मयणवट्टो य । पालित्त मयणगालण लट्ठीतर लावुसिव्वणया ॥१५॥ ग्रन्थिरिति द्वारम् । सचात्र गूढाग्रसूत्रपिण्डलक्षणो ग्राह्यः, तत्र पाडलिपुत्रे नगरे मरुण्डो नाम राजा तस्य कुतोऽपि
॥१६८॥ स्थानात् कैश्चिज्ज्ञानिनमात्मानं मन्यमानैर्मुरुण्डराजपरिषत्परीक्षार्थं 'गूढ' इति गूढान सूत्रम्, 'समदंड'त्ति समः समवृत्तो मूले उपरि च दण्डकः, मदनवृतश्च मदनलेपोपलिप्तवृत्तसमुद्गकश्च प्रेषित इति । दर्शितानि च तानि तथाविधकोविदानाम् । ततः पादलिप्ताचार्यस्य तत्र पर्यायात् कृतविहारस्य दर्शितानि राजकुलागतस्य ततः पालित्त'त्ति ४ पादलिप्ताचार्येण 'मयणगालण'त्ति मदनगालना गूढसूत्रे उष्णोदकेन कृता । ततः सूत्राग्रामुन्मीलितम् । 'लठ्ठीतर' त्ति
XXXXXXXXXXXXXXXXXXXXXXX
XXXXXXXX******XXXXXXXXXXXXX