SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ।। १४७ ।। RXXXXXXX साहू ठिया, सुओ तस्स जायमेत्तावि । गहिओ दारुणरूवाइ रेवईए वणयरीए ॥ ६१ ॥ | ता माया साहूणं भावणकप्पं करेंति याणमहे । भावेई तं कयाई कप्पाण पभावओ सजी || ६२|| संजाओ सा नट्ठा य वणयरी, तयणु सेसजायाणि । सव्वाणि थिरीभूयाणि तेण कप्पत्ति नाम कथं ॥ ६३ ॥ अम्मापि हि सुपसत्थवासरे विहियसयणसक्कारं । परिवड्ढिमाढतो देहेण ससिव्व सियपक्खे ||६४ || कालगए जणगजणे विज्जाठाणाणि तेण चउदसवि । माहणजणजोग्गाई पढियाई विलंबरहियाई ||६५ ।। तानि चामूनि - "अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च स्थानान्याहूचतुर्दश || १ || शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिष तथा । छन्दश्चेति षडङ्गानि प्राहुरेतानि कोविदाः ||२||" - सो सव्वमाहणाणं उवरि नामं लहेइ, नय लेइ । अइसंतो समुवगओ निवदाणं दिजमाप ||६६|| पत्तोवि जोव्वणभरं विज्ञागुणओ य परमसेाहग्गं । कन्नं सुरूवपुन्नपि निच्छए किपि परिणेउं ॥ ६७ ॥ सोऽणे गछत्तसयपरिगओ पुरं हिँडए सयाकालं । अह तस्सागमनिग्गमपहम्मि एगो दिओ वसई ||६८ || धूया तस्स जलूसगनामगवाहीइ विबुरियसरीरा । थूलत्तणमणुपत्ता अईव रूवस्सिणी, तं च ।। ६९ ।। न वरेइ कोवि, एवं वएण सा अइमुहल्लिया जाया । जाओ रिऊसमओ सेनायमिणं तीइ जणएण ॥७०॥ । सो चितिउं पवत्तो सत्थे पढिया उ बंभवज्झेसा । जं कन्नगा कुमारी रिउमहिरपवाह मुम्मुयइ || ७१ || सच्चाइन्नो एसा कप्पंगबहुओ तओ उवाएण । केणावि देमि एयस्स अन्ना वीवाहा ॥ ७२ ॥ नियगिहदारे खणिओ तेणगडो तत्थ ठाविया एसा । महया सद्देण तओ पकूविओ निवडिया अपडे ||७३ || भा भा एसा कविला ! जो नित्थारेइ तस्स मे दिना । तं साऊणं करुणापरायणो कप्पगी तत्तो ||७४ ।। तं ।। १४७ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy