SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे 'मार्गस्ती' शपदे BI द्वा० ||१२६।। XXXXXXXXXXXXXXX जलनिमित्तमुत्तीर्णा शकटात् । तत एका व्यन्तरी तस्य यूनो रूपे लुब्धा सती सत्यतत्स्वीतुल्यरूपमाधाय गन्त्र्यामारूढा । प्रस्थितश्चासौ तया सह । तदनु सत्यभार्या पश्चादवस्थिता विलपति, यथा-प्रियतम! किमिति मामेकाकिनी कान्तारे परित्यज्य प्रचलितोऽसि ? 'तीयाइकहणत्ति तेनापि निश्चयार्थ द्वे अपि स्वगृहवृत्तान्तमतीतमादिशब्दाद् वर्तमानं च पृष्टे तदनु यथावद् द्वाभ्यामपि कथनं कृतं समग्रस्यापि तस्य । व्यवहारे इति तदनु कारणिकाग्रतः प्रारब्धे व्यवहारे कारणिकनिपुणौत्पत्तिकीबुद्धियुक्तः 'हत्थाविसए ठावण'त्ति हस्तस्याविषयेऽगोचरे स्थापनं कृतं कस्यचित् पटादेर्वस्तुनः 'गह'त्ति या एतद्द गस्थितैव गृहीष्यति सा एतद्भार्येति वदद्भिः । 'दोहा गरिसणे' इति तदनु व्यन्तर्या वैक्रियलब्ध्या दीर्घ हस्तं कृत्वा आकर्षणं कृतं तस्य वस्तुनः । तस्मिश्च सति ज्ञानं संशयापनोदः संपन्नः कारणिकानां यदुतेयं व्यन्तरीति । तदनु निर्घाटिता सा तैरिति ।।९३।। अथ पतिरिति द्वारम् ;पतिदुगतुल्ला ण परिच्छ पेसणा वरपियस्स आइओ। इहरासंभव भुज्जो समगगिलाणे असंघयणी ॥१४॥ क्वचिन्नगरे कुतोऽपि प्रघट्टकात् कस्याश्चित् स्त्रिया द्वौ पतो संपन्नौ । भ्रातरौ च तौ परस्परम् । लोके महान् प्रवाद उद्घाटितो यथा;-अहो महदाश्चयं यदेकस्या द्वौ पती, तथापि 'पइदुगतुल्लत्ति' पतिद्वयेऽपि तुल्या समानप्रतिबद्धा एका स्त्री। एष च वृत्तान्तो जने विस्तरन् राजानं यावद् गतः । तुल्योपचारसारा च किल सा तयोर्वर्त्तते । नेति-अमात्येनोक्तम्,-न नैवायं वृत्तान्तः संभवति यदुत समानमानसिकानुरागा द्वयोरपीति ततः प्रोवाच महीपतिः, ४॥१२६॥ KXXXXXXX
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy