SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ।। ८९ ।। च अव्याहतफलं योगोऽस्या अस्तीति योगिनी, अव्याहतफलेन योगिनी; योगिणीति पाठे प्राप्ते योगीति निर्देश: प्राकृतत्वात् । अन्ये तु 'अब्वायफलजोगा' इति पठन्ति - अव्याहत फलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धि: औत्पत्तिकी नाम औत्पत्तिक्यभिधाना बोद्धव्या ॥३९॥ सांप्रतमेतज्ज्ञातान्याह ; भरहसिलपणियरुक्खे खड्डगपडसरडकायउच्चारे । गयघयणगोलखंभे खुड्डुगमग्गित्थिते ॥४०॥ द्वारगाथा । अस्यां सप्तदशोदाहरणानि तद्यथा - 'भरहसिल' त्ति भरतशिला (१) 'पणिय'त्ति पणितं (२), वृक्षः (३), ‘खड्डग’त्ति मुद्रारत्नं (४), 'पडसरडकायउच्चारे' इति पट: ( ५ ) सरड : ( ६ ), काकः ( ७ ), उच्चारः (८) 'गयघयणगोलखंभे' इति गजः (९), 'धयण' त्ति भाण्ड : (१०), गोल: ( ११ ), स्तम्भ : (१२), 'खुड्डगमग्गित्थि - पत्ते' इति क्षुल्लक : (१३), मार्ग: ( १४ ), स्त्री (१५), द्वौ पती (१६), पुत्र: ( १७ ) इति एतानि सप्तदश पदानि । तत्र ज्ञातसूचामात्रफलान्येवेति न सूक्ष्मेक्षिका कार्या ||४०|| तत्राद्यज्ञात संग्रहगाथा; - भरहसिल मिंढ कुक्कुड तिल वालुग हत्थि अगड वणसंडे । पायस अइया पत्ते खाडहिला पंच पियरो य । 'भरह सिल' इत्यादि भरतो नटस्तद्वृत्तान्तगता शिला भरतशिला १, मेंढो मेषः २, कुक्कुटस्ताम्रचूडः ३, 'तिल' त्ति तिला : ४, 'वालुग'त्ति वालुकायाः संबन्धिनी वरत्रा ५, हस्ती, ६, 'अगड' त्ति अवटं कूपः ७, वनखण्ड: ।।८९।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy