________________
।। ९७ ।।
उज्जयिन्याः समीपे शिलाग्रामे 'छोयररोह'त्ति छोकरो मृतस्वमातृकः रोहकनामा भरतसुतः समभूत् । तस्य च अन्यमात्रा व्यसनेऽसम्यगुपचाररूपे क्रियमाणे सति पितुः कोप इतरच संतोषोऽन्यमातृगोचर एव तेन संपादितः । कथमित्याह-गाहस्य परपुरुषस्य प्रथमं पश्चात्स्वदेहच्छायाया गोहत्वेन परिकल्पिताया: कथनेन पितुर्निवेदनेन ततोऽभ्युदयः सम्यगुपचाररूपाऽन्यमात्रा संपादितोऽस्य ।। ५२ ।।
पितिसममुझे गीगमणिग्गम पम्हुट्ठणदिणियत्तणया । सइ दिट्ठनयरिलिहणं रायणिसेहो नियघरम्मि ॥५२॥ पुच्छा साहु निमित्तं मंतिपरिच्छा सिलाइ मंडवए । आदण्णेसुं पितिभुंजकमण खणणेगथंभो उ ।।५४।। कहणे चालण संबद्धभासगो तंसि अण्णहा णेयं । माणुसमेत्तस्सुचियं दयपुच्छण पुच्छ रोहेणं ॥ ५५ ॥
पित्रा सममुञ्जयिनीगमो राहकस्य कदाचिदभूत् । तदनु दृष्टोजयिनी वृत्तान्तस्य निर्गमः पित्रैव सह । ततः 'पट्ठति विस्मृतस्य कस्यचिदर्थस्य निमित्तं ' णइनियत्तणया' इति नदीपुलिनात् पित्रा निवर्त्तनं कृतम् । तत्र च सकृदृष्टनगरीलेखनं रोहकेण तदनु तद्देशागतस्य राज्ञो निषेधो निजगृहे आलिखित राजकुलमध्ये प्रविशतः सतः कृत ।। ५३ ।। ततो राज्ञा पृच्छा कृता । अत्रान्तरे साधु निमित्तं शोभनशकुनरूपं संजातम् । तदनु 'मंतिपरिच्छा' इति मन्त्रिपदनिमित्तं तस्य परीक्षा प्रारब्धा यथा शिलाया मण्डपः कार्यः । ततः 'आदण्णेसु'त्ति आकुलेषु ग्रामवृद्धेषु सत्सु 'पिइभुंजगमण 'त्ति रोहक पितुर्भोजनार्थमुत्सूरे गृहगमनं संपन्नम् । ततो रोहकबुद्धया खनने संपादिते एकमहामूलस्तम्भः शिलामण्डप : सपादितः । तुः पादपूरणार्थः ॥ ५४ ॥ ततो राज्ञस्तद्ग्रामवासिना केनचित् कथने कृते सति 'चालण'त्ति
113011