________________
श्रोउपदेशपदे
1३३०॥
XXXXXXXXXXXXXXXXXXXXXXXXXX
मन्नमाणो सेो। परिवज्जियसुरकजो सजो चिय एत्थमागम्म ॥३८।। गंधोदगवुट्ठिसुगंधिपुप्फपगरणाइणा तमच्चेइ। पच्च
* श्रीअवक्खीकयरूवो अजसुहत्थि नमंसित्ता ॥३९॥ जहआगयं पडिगओ उदिए सूरम्मि जा न जणणीए। पायपणामनिमित्तं
न्तिसुकुमा
लनिदर्शसमागओ ताव संभालो ।।४०।। जाओ तस्स न कत्थवि जाव पउत्ती कहिचि उवलद्धा। वजाहउव्व सेलो बंधुजणो
* नम. वाउलीहूओ ॥४१।। तो अजसुहत्थिमुणीसरेण भद्दा सपरियणा भणिया। जहरयणीए अवंतीसुकुमालो लद्धपव्वज्जो ॥४२॥ विहियाणसणो कथारतरुवणे मुक्ककायपडिबंधो। णलिणीगुम्मविमाणे सुरो पहाणो समुप्पन्नो ॥४६॥ भद्दा वहूसमेया तत्थ गया विहियमयगकायव्वा। तट्टाणाओ नियत्ता पन्नत्ता सूरिणा एवं ॥४४॥ नइपूरे पडियाणं दारूण समागमो जहा होइ। तत्तो जहा विओगो तह जीवाणंपि संसारे ॥४५॥ जह सुमीणो जह माइणियाउ जह इंदजालकीलाउ । जह बालधूलिहरविलसियाई तह एस जियलोओ ॥४६॥ एत्य विहवी अविहवी असुहीवि सुही गुणीवि किल अगुणो। बंधूवि सिय अबंधू धी अणवत्थो भवत्थजणो ॥४७॥ तहा जस्समयस्सेगयरो सग्गो मोक्खो च होज नियमेण । मरणंपि तस्स मन्ने ऊसवभूयं मणुस्सस्स ॥४८॥ एवमवणीयसागा भद्दा वहुया उदग्गवेरग्गा । सव्वा - ।।३३०॥
ओ सुहत्थिपयंतिगम्मि पडिवन्नदिक्खाओ ॥४९।। जायाओ नवरिमेक्का आसि सगब्भा वा तयं मोत्तुं । जाओ कालेण सुओ तीसे बहुलक्खणोवेओ ॥५०॥ तेण पिउपक्खवाया निसीहियाए मणाभिरामल्लं । पिउपडिमासमणुगयं कारियमाययणमुत्तुंगं ॥५१॥ कालंतरेण ससरक्खभिक्खुलोगेण तिव्वरोसेणं । पडिवन्नमह महाकालणामगं जायमिणमिहि ॥५२॥ इति ॥