________________
1३३१॥
KXXXXXXX*****xxx
अथपूर्वोल्लिङ्गितगाथासप्तकाक्षरार्थः-इतरः सुहस्ती उज्जयिन्यां विहृतः 'जियगंदण'त्ति जीवत्स्वामिकप्रतिमावंदनार्थम् । तत्र च वसतियाञ्चा कृता 'साहु त्ति साधुभिर्भद्रागेहे। ततः यानशालास्थानं-यानशालासु समवस्थितिविहिता । नलिनीगुल्माध्ययने सुहस्तिना रात्री परिवर्त्यमाने ॥२१४॥१॥ श्रवणम् आकर्णनं 'अवंतिसुकुमाले' इति अवन्तिसुकुमालेन-भद्रापुत्रेण तस्य कृतम् । ततो विस्मयः संजातः-अहो किमेतद् गोयते इति । ततोऽपि स्मरणं पूर्वभवस्य, तदनन्तरं विरागो मनुष्यभवात् । तदन्वेव समागम्य गुरोः-श्रीमदार्गसुहस्तिनः कथनास्ववृत्तान्तस्य विहिता।
भणितं च 'पव्वामि'त्ति प्रव्रजामि सद्य एव उत्सुकोऽहं प्रव्रज्यां प्रति । चिरकालं प्रव्रज्याप्रतिपालनाऽसहिष्णूत्वात् करोमि * | तथेति समुच्चये अनशनं शीघ्रमिदानीमेव ॥२१५॥२॥
गुरुणा स उक्तः जननीपृच्छाकर्तुमुचिता तव, ततोऽनिच्छे-अनभिलाषे जननी पृच्छाविषये। तस्मिन् सति 'माहुसयंगहिलिंगमो दाणं'ति मा स्वयं गृहीतलिङ्ग एष सम्पद्यतामिति दानं लिङ्गस्य तस्य गुरुणा कृतम् ततः कंथारिगिणि'त्ति कथारिकुडंगे गत्वा इंगिनीमरणमधिष्ठितं तेन । 'सिवपेल्ल'त्ति शिवया-शृगाल्या पिल्लेश्च-तदपत्यः 'जाम'त्ति यामेषु रजन्या द्वितीयतृतीयचतुर्थेषु 'जाणूरपोट्ट'त्ति क्रमेण जानुनोरूवोः पोट्टे-उदरे च भक्षिते मृतः-परासुर्जात इति ॥२१६॥३॥
ततोऽधिसह्य तद्भक्षणव्यथां तद्गतचित्तो-मनाग नलिनीगुल्मविमानगतचित्तः उपपन्नकस्तत्र-नलिनीगुल्मे स तु स चेति । तेन च निज़शरीरस्य गन्धोदकादिः गन्धजलावर्षणसुरभिपुष्पप्रकिरणगाशीर्षचंदनसमालभनादिको देहसत्कारः कृतः।
॥३३१।
KXXXX