SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ । ४१३।। पूरणार्थ: । विपर्यये बाधकमाह - इतरथा त्वतुल्यतायां पुनर्निष्फलत्वमकिंचित्करत्वं प्राप्नोति नियमेनावश्यंभावेनैकस्यानयोर्मध्ये । यदि ह्येकस्यैव कार्यमायत्तं स्यात् तदा द्वितीयस्याकिश्चित्करत्वेन वन्ध्यासुतादिवद् निष्फलभावेनावस्तुत्वमेव प्रसज्यत इति ॥ ३४१ ।। अथानयोरेव स्वरूपं व्याचष्टे ; दारुयमाणमिणं पडिमा सु जाग्गयासमाणसं । पञ्चक्खादिपसिद्धं विहावियः बुवहजणेण ||३४२ || दारुकादीनां काष्ठोपलाम्रादीनामिदं देवं प्रतिमादिषु प्रतिमादेवकुलपाकादिषु चित्ररूपेषु साध्यवस्तुषु योग्यतासमानं योग्यभावतुल्यमिति । कीदृशं सदित्याह - प्रत्यक्षादिप्रसिद्धं प्रत्यक्षानुमानोपमानादिप्रमाणप्रतिष्ठितं विभावयितव्यं बुधजनेन विपश्चिता लोकेन । तथा हि-यथा दार्वादीनां सूत्रधारादयः प्रत्यक्षत एव विवक्षितं प्रतिमादिफलं प्रति योग्यतां निश्चिन्वन्ति, कृषीवलादयस्तु मुद्गादिषु सामान्येन विवक्षितकार्यं प्रति योग्यतया रूढेषु कुतोऽपि निमित्तात्सम्पन्नसंदेहा अंकुरोद्गमादिभिस्तैस्तैरुपायैः कार्ययोग्यतां समवधारयन्ति एयं दिव्यदृशः साक्षादेव कर्म भाविफलयोग्यं निश्चिन्वन्ति । शेषास्तु तैस्तैः शकुनाद्य पायैरिति इत्युक्तं दैवलक्षणम् ।। ३४२ ।। अथ योग्यतयैव भावानां स्वफलोदया भविष्यति किमन्तर्गडुकल्पेन पुरुषकारेण कल्पितेनेत्याशंक्य पुरुषकारं समर्थयंस्तल्लक्षणमाह; - न हि जागे नियमेण जायइ पडिमादि ण य अजोगत्तं । तल्लक्खणविहराओ पडिमातुल्लो पुरीसगारो ।। ३४३ ।। ।।४१३ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy