SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ पुरुषकार समर्थनम् श्रीउपदे न नैव हि यस्माद् योग्य दलभावापन्ने दादौ नियमेनावश्यतया जायते प्रतिमादि, किंतु कस्मिंश्चिदेव पुरुषकारो- शपदे पगृहीते । न च वक्तव्यं "शक्तयः सर्वभावानां कार्यार्थापत्तिगौचराः" इति वचनात् कार्यानुदये कथं योग्यता समस्तीति & ज्ञातुं शक्यत इत्याशंक्याह-नच नैवायोग्यत्वं योग्यतया संभावितानां समस्ति । कुत इत्याह-तल्लक्षणविरहादयोग्य तालक्षणविपर्ययात् । न हि फलानुदयेऽपि व्यवहारिणः कारणमकारणतया व्यपदिशन्ति, भिन्नलक्षणतया योग्यायोग्ययोः ॥४१४।। रूढत्वात् । यद्यवं शुभाशुभकार्यानुकूलतया स्थिते देवे किरूपस्तत्र पुरुषकारः प्रवर्त्तते इत्याशंक्याह-प्रतिमातुल्यः प्रतिमानिष्पादनक्रियासदृशः पुरुषकारः । यथा हि योग्यमपि दारु न स्वयमेव प्रतिमात्वेन परिणमति किंतु पुरुषकारादेव एवं पुरुषकारापेक्षं देवमपि स्वफलका रणमिति ।।३४३।। अत्रैव प्रतिपक्षे बाधामाह;जइ दारु चिय पडिम अक्खिवइ तओ य हंत णियमेण। पावइ सव्वत्थ इमा अहवा जोग्गं पजोग्गंति ॥३४४।। ____ यदि दावेव प्रतिमामाक्षिपति साध्यकोटीमानयति, ततश्च तस्मादेव प्रतिमाओपात् 'हंतेति' पूर्ववत्, नियमेन प्राप्नोत्यापद्यते सर्वत्र दारुणि इयं प्रतिमा । प्रतिज्ञान्तरमाह-अथवा प्रतिमाऽनाक्षेपे योग्यमपि दारु अयोग्यं स्यादिति ॥३४४ ॥ नन्वेवमप्यस्तु को दोष इत्याशंक्याह ;नय एव लोगणीई जम्हा जागम्मि जोगववहारो। पडिमाणुप्पत्तीयवि अविगाणेण ठिओ एत्थ ॥३४५।। H॥४१४..
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy