SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ कर्मविफलतायां शंका श्रीउपदे- तीति ॥३३९॥१०॥ समाप्तं ज्ञानगीदाहरणम् । शपदे आह"अवश्यमेव हि भोक्तव्यं कृतं कर्म शुभाशुभम् । नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि" ॥१॥ इति सर्वलोकप्रवादप्रामाण्यात् कथं तत्कर्म फलदानाभिमुखमप्यदत्तफलमेव निवृत्तमित्याशंक्याह; अणिययसहावमेयं सावक्कमकम्मुणो सरूवं तु । परिसुद्धाणाजोगा एत्थ खलु हाइ सफलो ति । ३४०॥ ||४१२।। * इहाध्यवसायनैचित्र्यात् प्रथमतोऽपि जीवा द्विप्रकारं कर्म बध्नन्ति । तत्रैक शिथिलपरिणामतया फलं प्रत्यनियतरू पम्, अन्यच्चात्यन्तदृढपरिणामनिबद्धतयाऽवश्यं स्वफलसम्पादकत्वेनावंध्यसामर्थ्यमिति । एवं कर्मणो द्वैविध्ये व्यव10 स्थितेऽनियतस्वभावं फलं प्रत्येतदनन्तरदृष्टान्तनिरूपितम्, सोपक्रमकर्मणः सेोपक्रमस्य तत्तद्रव्यादिसामग्रीमपेक्ष्य प्रती कारसहस्य कर्मणोऽसद्वद्याद्यशःकीत्तिलाभान्तरायादिलक्षणस्य स्वरूपं तु स्वलक्षणं पुनः । यदि नामेवं ततः किमित्याह-परिशुद्धाज्ञायोगा यः प्राक् "परिसुद्धाणाजोगा पाएणं आयचित्तजुत्ताणं । अइघोरंपि हु कम्मं न फलइ तहभा| वओ चेव ॥१॥" अनेन ग्रन्थेन सर्वकर्मोपक्रमकारणतया सामान्येन निरूपितः सेोऽत्रानियतस्वभावे कर्मस्वरूपे, खलुरशवधारणे, भवति सफल उपक्रमरूपः स्वफलप्रसाधक इति ।३४॥ अथ प्रस्तावादेव कर्मसंज्ञकस्य दैवस्यात्मवीर्यरूपस्य च पुरुषकारस्य समस्कंधतां दर्शयन्नाह;एत्तो उ दोवितुल्ला विण्णेया दिव्वपुरिसकारत्ति । इहरा उ णिप्फलत्तं पावइ णियमेण एक्कस्स ।।३४१।। इतस्त्वित एव कर्मोपक्रमाद् द्वावपि तुल्यौ सर्वकार्याणां तदधीनत्वाच्च सदृशसामा वर्त्तते देवपुरुषकारो। इतिः M.४१२।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy