________________
भेदप्र०
श्रीउपदे-X निर्माण प्रवत्तेस्तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयाथं तन्निर्माणप्रवृत्तावप्रेक्षापूर्वकारितापत्तेः । इति नैतद्वादोऽपि विदुषां शपदे मनोमोदावहः ॥५॥
कालादि
कारणस्यअतो न कालाद्य कान्ताः प्रमाणतः सम्भवन्तोति तद्वादो मिथ्यावाद इति । त एवान्योऽन्यसव्यपेक्षानित्याद्य कान्त
व सभ्य व्यपोहेनेकानेकस्वभावकार्यनिर्वर्त्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तद्वादः सम्यगवाद इति स्थितम् ॥१६४।। मिथ्यात्व२८०॥ अयं च कालादिकारणकलापो यत्रावतरति तत्स्वयमेव शास्त्रकारः समुपदिशन्नाह
सम्वम्मि चेव कब्जे एस कलावो बुहेहि निद्दिट्ठो। जणगत्तेण तओ खलु परिभावेयव्वओ सम्मं ॥१६५॥
सर्वस्मिन् निरवशेषे, चैवशब्दोऽवधारणार्थः, ततः सर्वस्मिन्नेव कुम्भाम्भोरुहप्रासादाङकुरादौ नारकतिर्यग्नरामरभवभाविनि च नि श्रेयसाभ्युदयोपतापहर्षादौ वा बाह्याध्यात्मिकभेदभिन्ने कार्ये न पुनः क्वचिदेव एष कालादिकलापः कारणसमुदायरूपः बुधैः सम्प्रतिप्रवृत्तदुःषमातमस्विनीबललब्धोदयकुबोधतमःपूरापोहदिवाकराकारश्रीसिद्धसेनदिवाकरप्रभृतिभिः पूर्वसूरिभिः निद्दिष्टो निरूपितो जनकत्वेन. जन्महेतुतया यतो वर्तते । ततो जनकत्वनिर्देशात्, खलुः अवधारणे भिन्नक्रमश्च, ततः परिभावयितव्यक: परिभावनीय एव, न पुनः श्रुतज्ञानचिन्ताज्ञानगोचरतयैव स्थापनीयः, सम्यग २८०॥ यथावत्, भावनाजानाधिगतानां भावतोऽधिगतत्वसम्भवात् ॥१६५॥ ___अथ प्रसङ्गत एवैतत्कारणकलापान्तर्गतौ सुबोधतया लब्धप्राधान्यौ “सुकृतं धनस्य बीजं व्यवसायः सलिलमथ धृतिर्नीतिः । फलमुपनीय नराणां तत्पाकमुपैति कालेन ॥१॥” इत्यादिवाक्येषु पूर्वाचार्यरुपन्यस्तौ देवपुरुषकारावधिकृत्य