________________
श्रीउपदेशपदे
॥३२०॥
आर्य महागिरि-आसुहस्ति
उवहासं । भगिणीनेवत्थधराए भक्खभाणं करेऊणं ।। १४१ ।। जा उवणीयं ता तक्खणेण सो भुंजिउं जया लग्गो । भणियं भञ्जाऍ किमेयमप्पणा नियमुहेण कयं ||१४२ || भंजसि पच्चक्खाणं ?, अलाहि एएणऽसप्पलावेणं । जा भणइ ताव पहओ तलप्पहारेण देवीए । । १४३ ।। पंडियाणि दावि अच्छीणि दट्ठमसमंजसं तया झत्ति । विच्छायत्तमुवगया नि ममेस दोसो जणो भणिही ।। १४४ ।। इय भावेंती एसा सासणदेवि पडुच उरसग्गे । परिसंठिया न पवयणदोसो जह होइ तह जयसु ।। १४५ ।। तक्खणमरमाणस्सेलंगस्स अच्छीणि 'सजियदेसाणि । तस्सच्छप से निवेसियाणि विहियाणि ती तया || १४६ || पेच्छइ जणो पभाए तमेलगच्छं सविम्हओ संतो। तप्पभिई तन्नगरं विक्खायं एलगच्छति ।।१४७।। तत्थ य दसण्णकूडो सेलो सिहरग्गभग्गरविमग्गा । जह सो गयग्गपयनामगो त्ति जाओ तहा सुणह ॥ १४८ ॥ | किल एगया जिणवरो वीरो विहरंतओ तहि पत्तो । विहियं च समोसरणं सरणं जीवाण तिसेहिं ।। १४९ ॥ वीरपउत्तिनिउत्तयनरेहिं वद्धाविओ पुरे राया । सिरिमं दसण्णभद्दो दसण्णकूडे जहा भयवं ! ।। १५०।। सव्वसढभावमुक्को समोसढो सुदिढरूढपाढजसो । तेसि च पारितोसियदाणं दारं विचितेइ ।। १५१ ।। सुरअसुरवंदणिजो तहा मए सव्वपरियणजुएणं । नमणिजो जह पुव्वि नमिओ केणावि न कयावि ॥ १५२ ॥ आणतो नयरजणो उग्घोसणपुव्वगं तहा चउरो । सेणाओ अंतेउरजणो य जह सव्वरिद्धीए || १५३|| नमणिजो जिणनाहो कम्म पगुणम्मि कत्ति सव्वम्मि । तम्मि स व्हाओ संतो सव्त्रालंकारपरिकलिओ ॥ १५४ ॥ हिमसेलुद्ध, रकुंजर - मा रूढो सेययछत्तछन्ननहो । हिमरयरययसमुज्ञ्जल - चउचामरवीयसरीरो ॥१५५॥ गरुडमय रायगयसरभ - चिधसयबंधुरग्ग
॥३२०॥