________________
।१३१॥
स्य । निर्घाटिता चापरा इति ।।९५।।
महसित्थकरुभामिय रयजालीदिटुकिणण पतिकहणा। गमणअदंसण तह ठाणपासणा दुट्ठसीलत्ति ॥१६॥ __ 'मसित्थ' इति द्वारपरामर्शः। 'करुब्भामीय'त्ति केनापि राज्ञा सर्वस्मिन्निजदेशे मदनकरः पातितः, यदुत-सर्वे णापि लोकेन ममैतावद् मदनमानीय दातव्यमिति । इतश्च क्वापि ग्रामे कस्यचित् कोलिकस्य उद्भ्रामिका कुलटा वर्त्तते जाया। 'रयजाली दिट्ठ'त्ति अन्यदा च तया केनचिदुपपतिना सह रतं निधुवनमासेवमानया जाल्याः पीलुककुडङ्गया मध्ये भ्रामरं दृष्टम् । ततः 'किणणपइकहणा' इति राजदेयमदनं क्रीणतः सतः पत्युः कथनं कृतं तया यथा मा क्रीणीहि त्वमेतत्, यतो मया तत्र स्थाने भ्रामरमालोकितमास्ते स्वयमेव, अतस्तदेव गृहाण, किमनेन निष्प्रयो- || जनेन द्रविणव्ययेन कृतेन प्रयोजनमिति । 'गमणे दंसण'त्ति तदनु तेन सभार्येण कुडङ्गयां गमनं कृतं मदनोपलम्भाय यदा चादर्शनं निपुणं निभालयतोऽपि अनवलोकनं मदनस्य संपन्नं तस्य, तदा भणिता तेन सा, यथा-हले! न दृश्यते तत् । ततः 'तहठाणपासणा' इति तथास्थानं चौर्यनिधुवनकालभावी आकारस्तया धृतः, दृष्टं च तद्भ्रामरम्, गृहीतं च 'दुट्ठसील'त्ति तदनु ज्ञातं कोलिकेन यदुत दुष्टशीला विनष्टशीला इत्यस्मात् स्थानकरणलक्षणा- 1
।।१३।। खेतोरिति ॥९६॥ मुद्दिय पुरोह णासावलाव गह मंति रण्ण परिपुच्छा । सिटे जूए मुद्दा गह लाभ परिच्छय प्पिणणा ॥९॥ मुद्रिकेति द्वारोपक्षेपः 'पुरोह'त्ति पुरोधा पुरोहित इत्यर्थः तस्य गृहे क्वचिन्नगरे केनचिद् द्रमकेण देशान्तरं यिया
***XX