________________
पीउपदे- शपदे
१३२।।
सुना, 'नासत्ति-न्यासो निक्षेपो निजद्रव्यस्य कृतः । प्रत्यागतश्च यदासौ याचते तं, तदा पुरोधसा 'अवलाव'त्ति-अप-3 महुसि०' लापोऽपह्नवा-न किञ्चित् त्वया मम समर्पितमेवंलक्षणो विहितः । ततस्तस्य स्वकीयं द्रव्यमलभमानस्य ग्रहो अहिलत्वं
'मुद्रिका' संजातम् । 'मंति'त्ति अन्यदा राजमार्गे व्रजन्मन्त्री तेन दृष्टः, भणितश्च पुरोहितभ्रान्त्या, यथा-देहि मे पुरोहित !
द्वा० दीनारसहस्त्रं यन्मया प्राग् तव समर्पितमासीदिति । चिन्तितं च मन्त्रिणा,-नूनं अयं वराकः पुरोहितेन अनाथ इति | संभाव्य मुषितः । कृपा चास्य तं प्रति संपन्ना । निवेदितश्चायं वृत्तान्तस्तेन पार्थिवाय । ततः 'रण्ण परिपच्छा' इति राज्ञा पृष्टः पुरोहितः तदग्रतोऽप्यपह्रनुतमेतेन । द्रमकश्च सर्वं सप्रत्ययं दिवसमुहूर्तस्थापनासमयसाक्षिलोकप्रभृति नृपेण निर्विजने पृष्टः । 'सिट्टे इति शिष्टे कथिते तेन सर्वस्मिन्नपि वृत्तान्ते 'जूए' इति अन्यदा राजा पुरोहितेन सह छू तं रन्तुमारब्धः । तत्र चालक्षितमेव केनाप्युपायेन 'मुद्दागह'त्ति पुरोहितस्य नामाकं मुद्रारत्नं गृहीतं भूमीभुजा। तदनु पूर्वमेव व्युत्पादितस्यैकस्यात्मपुरुषस्य हस्ते न्यस्तं तत्, भणितश्चासावेकान्ते, यथा-पुरोहितगृहे गत्वा अनेनाभिज्ञानेन पुरोहितेन प्रेषितोऽहमिति निवेदनपूर्वं द्रमकसंबन्धिनं दीनारनकुलकं याचस्व । गतश्चासौ तत्र । 'लाभ'त्ति लब्धश्च नकुलकः। निक्षिप्तश्चान्यनकूलकमध्ये । आकारितश्च द्रमकः, भणितश्च,-गृहाणामीषां मध्यात् स्वकीयं नकुलकम् । गृहीतश्च तेन स्वकीय ।।१३२।। एव । परिच्छियप्पिणणा' इति एवमौत्पत्तिकीबुद्धिबलेन परीक्ष्यार्पणं ढौकनं कृतं राज्ञा तन्नकुलस्य । जिह्वा च च्छिन्ना पुरोहितस्येति ।।९७।। अंकेवंचिय पल्लट्टयम्मि तह सीवणा विसंवयणं । अण्णे भुयंगछोहिय अंकियगोचेडिगामुयणं ।९८॥
KXXXXXX*****