________________
श्रीउपदे- शपदे
तं कहियं । तह हारपेसणाइवि किच्चं विहियं मए तुम्ह ।।२९८।। इय निसुणियवुत्तंतो मह रक्खाए कयादरा - १ चोल्लका एसा । कहमन्नहा रहवरो सपहरणो मज्झ उवणीओ ? ||२९९।। इय परिभाविय तीए दूरं रत्तो रहं तमारूढो । दाहरणम्. नाया जह रयणवई एसा पुट्ठा कओहुत्तं ॥३००।। गंतब्वमिमीए भणियमत्थि मगहापुरम्मि मह पिउणो । भाया | धणाभिहाणो कणिट्ठगो सेट्ठिपयपत्तो ॥३०१॥ विनायवइयरो सो तुम्हं मज्झ य परम्मि संतासे । वर्सेतो गउरवमायरेण परमं विहेहि त्ति ॥३०२।। ता तत्थ गमो कीरउ तदुत्तरं तुम्ह रुच्चए जं तं । कुणसु त्ति पयट्टो तस्स संमुहो गतुमह कुमरो ।।३०३।। विहिओ सारहिभावो वरधणुणा तो कमेण गच्छंतो । कोसंबिजणवयाओ विणिग्गओऽणेगदुग्गाओ ॥३०४।। पत्तो गिरिगहणंतरमेगं तरुसिहरहरियसूरकरं । कंटयसुकंटया नाम तत्थ चोराण महिवइणो ॥३०५॥ निवसंति, पहाणरहं महिलारयणं च भूसियसरीरं । दळूणमप्पपरियरलायं कुमरं च तो लग्गा ॥३०६।। संनद्धबद्ध कवया उप्पीलियधणुहपट्टिया होउं । नवनीरवाहधारासरिसं सरवरिसणं काउं ॥३०७।। ।।२८।। कुमरेणवि धीरिममंदिरेण किंचिवि अवखुब्भमाणेण । हरिणव्व हरिणगा तक्खणेण ते हारिमाणीया । ॥३०८।। निवडतछत्तचिंधा णाणाउहघायधुम्मिरसरीरा । जाया पलायमाणा दिसोदिसि निप्फलारंभा ॥३०९।।। तत्तो तमेव रहवरमारूढो जाव जाइ वरधणुणा । भणिओ कुमरो परिसममसमं तं पाविओ इण्हि ॥३१०॥ ता निद्दासुहमेगं मुहुत्तमुवलंभ रहवरे एत्थं । सुत्तो रयणवईए सहेव अइनेहभरियाए ।।३११॥ एत्तरम्मि गिरिनइमेगं पावित्तु रहहया थक्का । कहमवि कुमरो निद्दामुक्को पवियंभमाणतणू ॥३१२।। जाव निभालेइ दिसंतराइं नो ताव