________________
'द्वितीयश्च पुत्रः समरकेतुर्नाम । तस्य च कुमारभुक्तावुज्जयिनी समजायत ॥२८४॥॥१॥ अन्यदा च प्रत्यन्तविग्रहजये 11३९शा
निजदेशसीमापालभूपालस्य विग्रहे व्युत्थाने सति यो जयः परिभवस्तस्मिन् समुपलब्धे । आगच्छतः स्वदेशाभिमुख 'नवरि'त्ति नवरं केवलं युवराजस्यापराजितस्य राधाचार्यसमीपे धर्माभिव्यक्ती सत्यां निष्क्रमणं व्रतमभूत् ॥२८५।।२॥
अभ्यदा च 'तगराविहार'त्ति तगरा नाम नगरी, तस्यां राधाचार्याणां विहारः सम्प्रवृत्तः। प्रस्तावे चोञ्जयिनीतस्तत्र तगरायामार्यराधसाधूनामागमनं समजनि । विहिता प्रतिपत्तिः प्राघूर्णकोचिता विहारपृच्छा उचितकाले समुचितसमये सन्ध्यादौ कृता सूरिभिः ॥२८६॥३॥
भणितं च तै: राजपुरोहितपुत्रावभद्रको, तत्कृतस्तु तत्कृत एवोपसर्गः साधूनाम् । शेषस्त्वन्नपानादिशुद्धिस्तल्लाभादिरूपो निरुपसगर्गो बाधाविरहितस्तत्रोच्जयिन्यां विहारः सदा सर्वेषु प्रावृडादिकालेषु यतीनां साधूनामिति | ॥२८७॥४॥
ततोऽपराजितस्य चिन्ता संजाता। प्रमत्तता कुमारोपेक्षालक्षणा भ्रातुर्मम महादोषो बोधिलाभघातकत्वात्, तद् | निग्रहीतुमसौ मम युज्यते । तथा चैव कुमारयोरप्यनुकम्पा दया कर्तुमुचिता । अक्ति मे शक्तिः सामर्थ्य प्रस्तुतनि- ४।३९शा ग्रहे ॥२८८॥५॥
_ 'गुरुपुच्छ'त्ति गुरुमापृच्छयेत्यर्थः । गमनमुज्जयिनी प्रति । सम्प्राप्तिश्च । तत्र प्रवेशश्च साधूपाश्रये । कृता च 1 वन्दनादिका उचिता स्थितिः । सति काले भिक्षाभ्रमणरूपे उद्ग्राहणं पात्रप्रगुणिकरणरूपं यदा तेनविहितं तदा सा