________________
श्रोउपदे- शपदे
श्रीअर्हद्दत्तोदाहर
णम
11३९०।।
संजमं रमसि । नारीसु विलीणवसंतमुत्तमंसाइभत्थासु ।।१३७।। एकं पुणरवि वसहं स विउव्वई जुजमं सुगंधड्ड । वजित्तु अईवगहीरकूवबहुवियडतडरूढं ।।१३८। दुव्वंकुरमइतुच्छं समीहमाणं मुहं तओहुत्तं । तह निक्खवंतमंतो कूवम्मि निहित्तणेसूजुगं ॥१३९।। [अर्हद्दत्तः-] सच्चं चिय एस पसू कहमन्नहमेरिसं तणं सुलहं । मोत्तूणमइदुरंतं दुव्वंकुरमेयमभिलसइ ॥१४०।। [वैद्यः-] एत्तो वि पसू तुममसि सुहेक्कफलपच्चए चइत्ताणं । नरगाइदुग्गइफले जो विसयसुहे पसत्तोसि ॥१४१।।
एवं तं जपंतं तह चोयंत पए पए निउणं । जायासको पुच्छइ ण माणुसो होसि सो ताहे ।।१४२॥ संवेगमागयं जाणिऊण तं किंपि अह निवेएइ । सव्वं पुव्वभगगयं वुत्तंतं बोहिलाभकए ॥१४३।। वेयड्डम्मि गिरिंदे से नीओ तेण सिद्धकूडम्मि । तं निययकुंडलजुगं दंसियमह तक्खणा चेव ॥१४४।। संपन्नजाइसरणो संबुद्धो भावओ य पव्वइओ। जाओ खंतो दंतो दूरं गुरुभत्तिविणयपरो ॥१४५।। सुठुच्छ लंतसद्धा समनिओ बहुविहं सुयमहीओ। अपुवापुव्वअभिग्गहेसु निच्चं चिय पसत्तो ।।१४६॥ इय सामन्न काउं अणन्नसामन्नमंतिमे काले । संलिहियकसायतणू णिस्सल्लो सव्वहा होउं ॥१४७।। सुद्धसमाहाणपरो मरिउं वेमाणिओ तओ जाओ । तत्थवि' चेइयजिणवंदणाइवावारबद्धरसो । १४८॥ ठिच्चा चइत्तु तत्तो महाविदेहे कुले विसालम्मि । आराहिय जिणधम्मो संपत्तो सासयं ठाणं ।।१४९।। इति ।
अर्थतत्संग्रहगाथाक्षरार्थः;-एलपुरं नाम नगरमासीत् । तत्र जीतशत्रु राजा, पुत्रोऽपराजितश्च युवराजा बभूव ।।
11३९०॥