________________
KKK
शपदे ।
सूत्रदाने नंदसुंदरीकथाभि
*चार्योदा- .
हरणम्.
श्रीउपदे- कह सामइयसुयस्स देमि आलावगमिमीए ? ॥९०॥ पडिसिद्धा सा तेणं अज्जे ! नेवोचियं तुहं एयं । दावियको
ववियारा सहसत्ति अदंसणीहूया ॥९१।। विहिपक्खबद्धलक्खं निउणं णाणित्तु सूरिमह देवो । अइभत्तीए संतोसमुव
गओ तम्मि सूरिम्मि ॥९२।। तो नियरूवं दंसिय वंदिय विणएण धरणिनिहियसरो। कहीओ सव्वं नियपुव्वजम्म।।८४।। वृत्तंतमप्पेइ ।९३॥ तं सुंदरिं गुरूणं, तेवि तहाविहपवित्तिणोइ तओ। सामन्नसमासन्नं काउं सा सग्गमणुपत्ता ॥९४।।
णाओ इमो वइयरो लोएणं अविहीणा न सुयदाणं । गुरुणा कयं ति अव्वो समुज्जला जिणमए नीई ॥९५॥ संपतबोहिबीओ कोई अन्नो पवन्नसम्मत्तो। देसेणं सव्वेण य चरणस्साराहओ जाओ ।।९६।। एवं अन्नेणवि सुयहरेण सइ अप्पणो परेसि च । बाढमणुग्गहमइणा पयट्टियव्वं विहिपरेण ।।९७।। इति ।।
अत्राक्षरार्थः; —'चंपाधणसंदरि' त्ति चंपानगर्यां धनो नाम श्रेष्ठी अभूत्, तस्य सुन्दरी तनया । 'तामलित्ति- वसुनंद त्ति ताम्रलिप्त्यां पूर्वपारावारतीरवत्तिन्यां पुरि वसुश्रेष्ठी, तस्य च नन्दो नन्दनः समुत्पन्नः । 'ससंबंधो' त्ति
तौ द्वावपि श्रेष्ठिनौ श्राद्धौ श्रावकाविति । संबन्धः स्वापत्यवैवाह्यलक्षण: कृतस्ताभ्याम् । ततः 'संदरिनंदे पीई' इति नन्दसून्दर्योः परस्परं प्रीतिः प्रकर्षवती संपन्ना। समये क्वापि प्रस्तावे परतीरं जलधिपरकूलं नन्दः ससुन्दरीको ययौ।
तदन्वागमने प्रत्यावर्त्तने परतीरात् ।।३०।। यानस्य प्रवहणस्य विपत्तिविनाशः संपन्नस्ततः फलकं काष्ठशकलमासाद्य * तीरे एकस्मिन्नेव वेलाकूले द्वे अप्युत्तीर्णे । तत उदकार्थी परिक्राम्यन्नन्दः सिंहेन हतः सन् वानरः संजातः । इतश्च
श्रीपुरराजेन सुन्दर्या ग्रहो ग्रहणं कृतम् । रागश्चाभिष्वङ्गस्तस्यामेव तस्य जातः । 'निच्छकहधरणा' इति प्रार्थिता च
EXXXXXXXXXXXKKRRRRR
||८४।।
EXXXXXXXXXXXXX