SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ a द्वा० ||१४२।। श्रीउपदे-त्तिकसुतत्वज्ञानया चिरप्रोषितप्रियपुत्रया तदागमनं पृष्टी-'कदा मे पुत्रः स्वगृहमायास्यतीति ?' तस्मिश्च क्षणे पृच्छा- द्वितीयबु. ___ शपदे व्यग्रायास्तस्या हस्तात् स घटो भूमौ पतित्वा भग्नः । भणितं चैकेन-'तजाएण य तज्ज.यं तन्निभे य तन्निभं' इत्यादि निमित्त श्लोकमुच्चार्य यथा-मृतस्ते पुत्रः । कथमन्यथाऽयं सद्य एव घटभङ्गो जायेत? इति । द्वितीयेन तु प्रतिपादितं, यथागच्छ वृद्ध ! सांप्रतमेव स्वगृहमागतस्तिष्ठति तेऽसौ पुत्रः । गता च सा । दृष्टपुत्रा च तुष्टा चेतसि वस्त्रयुगलकं रूपकांश्च गृहीत्वा सगौरवं सत्कारितोऽसौ द्वितीयः सिद्धसूनुस्तया। इतरश्चादेशविसंवादाद्विलक्षीभूतो गुरुमुपस्थितो निगदति, यथा-'किं न मम इतरतुल्यं सभक्तिकस्यापि निमित्तशास्त्रसद्भावं कथयसि ?, इति । पृष्टौ च तो तेन। कथितं च | ताभ्यां सर्व यथावृत्तम् । गुरुणा च भणितम्-कथं त्वया तस्य मरणमादिष्टम् ? स प्राह-घटविपत्तिदर्शनात् । द्वियीयेन चोक्तम्- 'तजायेण य तज्जायं' इत्यादिश्लोकमुच्चार्य एव-घटो भूमेरेव सकाशादुत्पनो भूम्या एव च मिलितः, एवं स पुत्रो मातुरेव सकाशादुत्पन्नो मातुरेव च मिलित इति निर्णीतं मयेति । भणितश्चासौं गुरुणा यथा भद्र ! नाहमपराध्यामि, किन्तु भवत एव प्रज्ञाजाड्यं यो विशेषादिष्टमपि न निमित्तशास्त्ररहस्यमवबुध्यसे । कि न श्रुतं त्वया सूक्तमिदम्, यथा-वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे, न तु खलु तयोर्ज्ञाने शक्ति करोत्यपहन्ति वा । भवति च ॥१४२।। पुनर्भयान भेदः फलं प्रति तद्यथा, प्रभवति मणिबिम्बग्राही शुचिर्न मृदादयः ॥१॥ इति । अत्र च येषां सम्यक शास्त्रं परिणमितं तस्य वैनयिकी बुद्धिरितरस्य तु तदाभासेति ॥७॥ एत्थेव अत्थसत्थे कप्पगगंडाइछेदभेदणया। जक्खपउत्ती किच्चप्पओय अहवा सरावम्मि ॥८॥ XXXXKAKKAKKKKK XXXXXXX
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy