________________
श्रीउपदेशपदे
॥२६८।
असोगचंदस्स पायवडिया य विन्नवइ ।। ७९ ।। सो एस देव ! मुणिकूलवालओ मज्झ पाणनाहोत्ति जं कायव्वं इमिणा तं संपइ देह आएसं ||८०|| रन्ना भणियं भद्दय ! तह कुण जह भज्जए इमा नयरी । पडिवजह से वयणं तिदंडिरूवं च काऊणं ।।८१|| पविसइ पुरीए मज्झे मुणिसुब्वयनाहथूहमह दठ्ठे । चिंत्तेइ नेव भज्जइ धुवमेयपभावओ नयरी ॥ ८२ ॥ | तो तह करेमि अवर्णेति इमं जह नयरिवासिणो मणुया । इय चिंतिऊण भणियं हंहो ! लोगा इमं थूणं ।। ८३ ।। जइ अवणेह लहुं चिय ता परचक्कं सदेसमणुसरइ । इहरा णयरीरोहो न किट्टिही जावजीवपि ॥८४॥ संकेइओ य राया अवसरियव्वं तएवि थूभम्मि । अवणिजंते दूरे घेत्तुं नियसव्वसेनं पि ।। ८५ ।। अह लागेणं भणियं भयवं ! को एत्थ पच्चओ अस्थि । तेणं पयंपियं थूभ थेवमेत्तंपि अवणीए ॥ ८६ ॥ जइ परचकं वच्चई ता एसो उत्ति इइ वृत्ते । लोगेणं आरद्धं अवणेउं थूभसिहरग्गं ॥ ८७ ॥ अवणेजंते तम्मी वच्चंतं पेच्छिऊण रिसेन्नं । संजयपच्चएणं अवणीयं सव्वमवि थूभं ||८८ ।। तो भग्गा वलिऊणं रन्ना नयरी विडंबिओ लोगो । अवडम्मि निवडिओ चेडगो य जिणपडिममादाय ||८७ || दुग्गइगमणफलविय तस्सेसा पारिणामिया बुद्धी । जं थूभुप्पाडमिसेण णासिया सा पुरी रम्मा ॥८०॥ इति ॥
अथ गाथाक्षरार्थः ; स्तूपेन्द्र इति द्वारपरामर्शः । तत्र स्तूपेन्द्रो मुनिसुव्रतस्वामिसम्बन्धितया शेषस्तूपापेक्ष प्रधानस्तूपः । 'एकं चिय त्ति' एकमेव ज्ञातं न द्वे ज्ञाते । कथमित्याह 'कूलापडणीयखुड्ड' त्ति कूलवालगनामा प्रप्यनीकक्षुल्लकः सन् । गुरुशापे गुरोराचार्यस्य शापे आक्रोशे सति तापसाश्रमं गतः । 'मागहि 'त्ति मागधिकया वेश्यया 'मोदग' त्ति मोदकान्
कलवालगह०
॥ २६८||