________________
||२६७||
तुज्झ जइ किंपि पडियारं ॥६४॥ काहं फासुगदम्वेहि, होज एत्थवि असंजमो कोइ? । ता अणुजाणसु भंते ! वेयावच्चं करेमित्ति ॥६५।। पगुणसरीरो संतो पायच्छित्तं इहं चरिन्जासि । अप्पा हि रक्खियम्वो जत्तेणं जेण भणियमिणं ॥६६॥ सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसाही न याविरई ॥६७॥ इय सिद्धताभिप्पायसारवयणाणि सो णिसामेत्ता । मागहियं अणुजाणइ वेयावच्चं करेमाणि ॥६८। तो उव्वत्तणधावणनिसियावणपमुहसव्वकिरियाओ । कुणइ समीवठिया सा अणवरयं तस्स परितुद्वा ॥६९।। कइवयदिणाई एवं पालित्ता ओसहप्पओगेण । पगुणीकयं सरीरं तवस्सिणो तस्स लीलाए ॥७०।। अह पवरुब्भडसिंगारसारनेवच्छसुंदरंगीए । एगम्मि दिणे तीए सवियारं सो इमं वुत्तो ।।७१॥ पाणणाह ! णिसुणेसु मे गिरं गाढरूढपडिबंधबंधुरं । मं भयाहि सुहरासिणो णिहिं मुंच दुक्करमिमं तवोविहिं ॥७२॥ किं अणेण तणुसोसकारिणा पइदिणं पि विहिएण वेरिणा । पत्तमेव फलमेयसंतियं मं लहंति पइकुंददंतियं ॥७३॥ किंच रणमिममस्सिओ तुमं दुद्रुसावयसमूहदुग्गमं । एहि जामु णयरं मणोहरं रइसुरूवहरिणच्छिसुंदरं ॥७४।। मुद्धधुत्तनिवहेण वंचिओ अच्छसे जमिह सीसलँचिओ। किं विलासमणुवासरं तुमं णो करेसि भवणे मए समं ? ।।७।। तुज्झ थेवविरहेवि निच्छियं निस्सरेइ मह नाह ! जीवियं । ता ol
सच तो उवेहि सममेव वञ्चिमो दूरदेसगयतित्थ वंदिमो ॥७६॥ एत्तिएणवि समत्थपावयं तुज्झ मज्झवि य वच्चही खयं । पंचरूवविसए हिं भुजिमो जाव नाह ! इह किपि जीविमो ।।७७। इह सवियारं मंजुलगिराहिं तीए पयंपिओ | संतो । सो संखुद्धो परिचत्तधीरिगो मुयइ पव्वजं ॥७८।। अचंतहरिसियमणा सा तेण समं समागया रन्नो । पासे
२६७