________________
दस्त्वा 'गिलाण'त्ति ग्लानः कृतः । ततस्तया प्रतिजागर्यमाणस्य तस्य तां प्रति रागे कामरागलक्षणे समुत्पन्ने स तस्या वशीभूतः । क्रमेण च वैशाली विनाशिता तेनेति ॥१४९।। आईसहा सुमती अंधल निवमंतिमग्गणा सवणं । आहवणं वोरस्सेकन्ना माणादि वणियसुते ॥१५॥ ___आदिशब्दात् सुमतिनामा ब्राह्मणः प्रस्तुतबुद्धौ ज्ञातं वर्तते । कीदृश इत्याह 'अंधल' त्ति अंधः । कथमसौ | ज्ञातीभूत इत्याह-नृपमंत्रिमार्गणा नृपस्य समुद्रदेवस्य सिद्धराजस्य मंत्रिमार्गणा वृत्ता । तत्र श्रवणमाकर्णनं बुद्धिमत्तया सुमतेरजनि । नृपस्य आह्वानमाकारणं कुतम् । ततोऽपि 'बोरस्सेकन्न'त्ति बदरेष्वश्वे कन्यायाश्च विशेषपरीक्षार्थं
स नियुक्तः। निश्चितप्रज्ञस्य तस्य सन्तोषेण राज्ञा 'माणादि' कणिकामाणकगुडपलघृतकर्षदानलक्षणां प्रथमतः, पश्चाद KM द्विगुणक्रमेण कणिक्कासेतिकाघृतपलचतुष्टयलक्षणा वृत्तिनिरूपिता । तेन च लब्धतात्पर्येण राजा भणितः । यथा त्वं देव ! वणिकसुत इति ॥
अर्थतद्गाथाव्याख्यानाय मण्डलेत्यादिगाथानवकमाह । एतद् गाथानवकं कथानन्तरं लिखितं ज्ञातव्यम् । मण्डले॥२६९।।
त्यादि । तत्र च;-आसि वसंतम्मि पुरे वसंतमासेोव्व सेसमासाण । सेसनरवइपहाणो समुद्ददेवो महीपालो ॥१॥ बालो वि सिद्धरजो सो पुण्णवसेण विक्कमगुणेण । सामाइयाण समुचियठाणेसु निसेवणाओ य ॥२॥ सयमेव रजकजाणि चिंतयं तस्स मज्झ किं सोक्खं । इय चितायत्तमणो मति मग्गेउमारद्धो॥३॥ किंच । जह सुठ्ठ मिठसिक्खावणाहिं मग्गेण मयगला जंति । तह निउणमंतिमंतणगुणेण रजाणिवि जणम्मि ॥४॥ जह अंधयारपडियं न अच्छि
२६९।।