SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ।।९३॥ क्वपरिणामा। तथा 'हियनिस्सेसफलवई' इति हितमभ्युदयस्तत्कारणं वा पुण्यं, निःश्रेयसो मोक्षस्तन्निबन्धनं वा सम्यग्दर्शनादि, ततस्ताभ्यां फलवती बुद्धिः पारिणामिकी नाम ॥४८॥ अर्थतज्ज्ञातानि गाथात्रयेणाह;अभए सेट्टिकुमारे देवी उदिओदए हवइ राया। साहू य णंदिसेणे. धणदत्ते सावग अमच्चे ॥४९॥ खमए अमञ्चपुत्ते चाणक्के चेव थूलभद्दे य । नासिक्कसुंदरोणंद वइर परिणामिया बुद्धी ॥५०॥ 'अभए' इति अभयकुमारः १, 'सिट्ठि'त्ति काष्ठश्रेष्ठी २, 'कुमारे' इति क्षुल्लककुमारः ३, देवी पुष्पवत्यभिधाना * ४, उदितोदयो भवति राजा ५, साधुश्च नन्दिषेणः श्रेणिकपुत्रः ६, धनदत्तः सुसुमापिता ७, श्रावकः ७, अमात्यः ९ | ॥४९।। शमकः १०, अमात्यपुत्रः ११, चाणक्यश्चैव १२, स्थूलभद्रश्च १३, 'नासिकसुंदरीनंद'त्ति नासिक्यनाम्नि नगरे सुंदरीनन्दो वणिक् १४, वइर इति वैरस्वामी १५, परिणामिकी बुद्धिरित्यनेन वाक्येनात्र पारिणामिकीबुद्धियुक्ता ब्राह्मणी देवदत्ता च गणिका गृह्यते १६ ॥५०।। चलणाहण आमंडे मणी य सप्पे य खग्गा भिदे। परिणामियबुद्धीए एमाई होंतुदाहरणा ॥५॥ चरणाहननं १७, 'आमंड' इति कृत्रिमामलकं १८, मणिश्च १९, सप्पश्च २०, 'खग्ग'त्ति खड्गः २१, स्तूपेन्द्रः २२। पारिणामिक्यां बुद्धौ ‘एवमाइय'त्ति एवमादीनि भवन्त्युदाहरणानि। एवं च पारिणामिक्यां बुद्धौ, सूत्रोपात्तानि द्वाविंशतिर्जातानि । एतान्यपि स्वयमेव सूत्रकृता भणिष्यन्त इति नेहाश्रितो विस्तरः ॥५१॥ FXXXXXX************* ।।९३।। ***
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy