SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 'पीडतराय'त्ति पीडा तच्छरीरगताऽन्तरायश्च भोजनादिविघ्नरूपोऽनयोर्वर्त्तत इति परिभाव्य न नैवाटनं कृतं भिक्षा॥३९शा निमित्तं तेन साधुनेति, किन्तु 'पइरिक्क'त्ति एकान्तेऽवस्थानं कृतम् । तत्र तस्य चिन्ता-कथमिदं मच्चेष्टितं सुंदरपरिणाम स्यादिति । तत्काले च शोभननिमित्तमङ्गस्फुरणादि किञ्चिनिमित्तं सुन्दरं प्रवृत्तम् । ततो भविष्यति चरणमिति धतियोगस्तस्य सम्पन्नः । स्वाध्यायकरणं तु स्वाध्यायकरणमेव प्रारब्धम् ॥२९३॥१०॥ राज्ञः समरकेतोः कुमारावेदनं परिजनेन कुमारवृत्तान्तकथनं कृतम् । स च गुरुमूलागमनं विधाय क्षमस्वापराधं कुमारकृतमित्युक्तवान् । तं प्रति गुरुराह-न वि जाने न वेद्मि साधुभिर्यथा स्तम्भितौ कुमारौ ।।२९४॥११।। तदनुपृच्छा कृता साधूनां, तैरप्यूचे-नास्माकं केनचित् कस्यापि किञ्चित्कृतम् । ततो राजा आह-नैतत्कुमारस्तम्भनमन्यथा साधुन् विहाय भदन्त कल्याणकारक ! । तत आगन्तुके साधौ शंका जाता, मा तेन कृतं कुमारस्तम्भनमिति। ततः साधनं निवेदनं प्राधूर्णकसाधो राज्ञः कृतं गुरुणा। ततो राज्ञा गमनं तस्य साधोः समीपे कृतम् । ततश्च ज्ञानं प्रत्यभिज्ञानं समजनि ।।२९५।।१२।। वीडितो लज्जावान् राजा जातः। ततोऽनुशासने मुनीनां शिक्षणे कृते मिथ्यादुष्कृते च तेन दत्ते कुमारविज्ञापन IN समाजयत, यथा-योजयत प्रगुणीकुरुत तौ कुमारौ । मुनिराह-गुणैः सम्यग्दर्शनज्ञानचारित्रैर्योजयितुमिच्छामः । पृच्छत च तौ कुमारौ । इत्येवं मुनिनोक्ते युवराजः प्राह ॥२९६॥१३॥ __न शक्नुतस्तो वक्तुम् । ततश्च तत्र कुमारस्थाने गमनमकारि साधुना। ततो मुखयोजना कथना च धर्मस्य । पश्चात् ३९३।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy