SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे पृच्छायां संवेगः संजातस्तयोः । कुत इत्याह-तथा बोजाभ्यासात् तत्प्रकाराज्जन्मान्तरविहितगुणज्ञप्रमोदादिधर्मकल्पतरुमू- संग्रहशपदे लानुशील नरूपात् । ततश्च संयोजने शरीरावयवानां चर्यायां च भिक्षाभ्रमणरूपायां मुनिना कृतायां निष्क्रमणं व्रतमभूत् गाथार्थः तयाः ॥२९७॥१४॥ तत्र राजकुमारे चिन्ता उपकारे चिन्ता-उपकारी सुष्ठवावयोर्भगवान् अयमित्येवंलक्षणा संजाता, इतरस्यापि पुरोहित1३९४ा 10 पुत्रस्य एषव राजपुत्रसम्बन्धिनी चिन्ता, परं मनाक् अविधौ तु प्रव्रज्यादानकालभाविनि पुनविषये गुरौ प्रद्वेषो जातः ।।२९८॥१५॥ ___ अप्रतिक्रमणं गुरुप्रद्वेषलक्षणस्यापराधस्यानालोचनं यावजीवमपि तस्य सम्पन्नम् । कालो मरणं तदवस्थस्यैव । देवोत्पादः । तत्र चोदारा उग्राः, मोकारः पूरणे, भोगाः शब्दादयः। च्यवननिमित्ते माल्यम्लान्यादिके सम्पन्ने सति; पठ्यते-"माल्यम्लानिः कल्पवृक्षप्रकम्पः श्रीहीनाशो वाससा चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गौ दृष्टिभ्रान्तिप थुश्चारतिश्च ॥१॥" पृच्छा महाविदेहे जिनान्तिके बोधबोधविषये तेन पुरोहितपुत्रसुरेण कृता किमहं सुलभबोधिरितरोश x वेति बोधिस्ते सैव दुर्लभेति भगवान् आह ॥२९९।।१६।। - सुरः किन्तु कि प्रमाणं पुनस्तन्निमित्तं दुर्लभबोधिकत्वे ? । जिनः-स्तोकं गुरुप्रद्वेषमात्रलक्षणं निमित्तं न महाविषयं ४ नात्यन्तमनुबन्धि । सुर:--'कता णु' कदा पुनलभिा बोधेरिति ? । जिनः-अत्र स्तोकदिनमध्य एवं लभ्यत्वेन समीपत्तिनि सुरभवादनन्तरजन्मनि । सुरः-कुतः सकाशात् ? । जिन:-निजभ्रातृजीवात् ।।३००।१७।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy