SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे० । १९८।। ****** स्वयं च नाशे विहिते प्रव्रज्या समभूत् । 'खुड्डग' त्ति प्रगेव आपन्नसत्त्वभावत्वाच्च तस्याः क्षुद्रकः शिशुः पुत्ररूपः समुदपादि | 'लक्खण' त्ति राजलक्षणवान् 'दिरक्खा' इति समये च दीक्षा याता । तस्य यौवनकाले च 'भंगे' परिषहाभिभवे 'गम'त्ति पितृव्यसकाशे गमनं सम्पन्नम् । तत्र च 'गीय'त्ति गीतिकाश्रवणात् 'चउबोही' त्ति क्षुल्लकस्य चतुर्णां चान्येषां बोधि: सन्मार्गलाभः समजनीति ॥ १३० ॥ देवीयपुप्फचूलाजुवलग रागम्मि नरयसुरसुमिणे । पुच्छा अग्णियबोही केवल भत्तम्मि सिज्झणया ॥१३१॥ सिरिपुप्फदत्तनयरे पडरिउपक्खदलणदुल्ललिओ । आसी महानरिंदो नामेणं पुप्फकेउत्ति || १ | | देवी से पुप्फबई ती पुण जमलगत्तणुप्पन्नो । पुत्तोत्ति पुप्फचूलो धूया उण पुप्फचूल त्ति ॥ २॥ ताणि य परोप्परं गाढपणयवंताणि पेच्छिउं रण्णा । अवियोगकए परिणावियाणि अन्नोन्नमेव तओ || ३ || पुप्फवई तेणं चिय निव्वेएणं पवज्जिउं दिक्त्वं । देवत्तं संपत्ता अह सा करुणाए सुमिणम्मि ||४|| नरए नेरइए वि य दरिसइ तह तिक्खदुक्खसंतत्ते । तीए पडिबोहणट्टा सुहसुत्ताए पुप्फचूलाए ||५|| अह ते भीसणरूवे दट्ठ सा झत्ति जायपडिबोहा | साहेइ नरयवित्तं नरवइणो सा वि वाहरिरं ||६|| पासंडिणो असेसे पुच्छइ देवीए पच्चयनिमित्तं । भा! केरिसया नरया तह तेसु दुहंत साहेह ।।७।। नियनियमयाणुरूवेण तेहि सिट्ठी नरयवत्तंतो । नवरं न य पडिवन्नो देवीए तयणु ं भूवणा ||८|| अन्नियपुत्तायरिओ बहुस्सुओ तट्ठिओ य थेरो य । वाहरिऊणं पुट्ठो जहट्टिओ तेण सिट्ठी य ||९|| ता भत्तिनिन्भराए भणियं देवीए पुष्फलाए । किं भयवं ! तुमएवि हु दिट्ठो सुमिणम्मि एसेा त्ति ||१०|| गुरुणा भणियं भद्दे ! देवीद्वा० ।। १९८ । ।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy