SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ।४२१॥ ङ्गयोगाऽक्लेशत एव लीलयैव, भोगोऽपि च भोजनस्यैकस्य पुण्यसारस्यवाक्लेशादेव व्यापारान्तरस्य तदानीमनुपस्थानात् । दैवयोगेन परिपक्वप्रौढपुण्यसम्बन्धेन ॥३५५॥४॥ अन्यस्य विक्रमसारस्य व्यत्ययः खलु विपर्यास एव विकलभोजनसाधनयोगरूपी जातो भोगेऽपि भोजनस्य । कस्मादित्याह-पुरुषकारभावात्, पुरुषकारमेव भावयति 'रायसुयहारतुद्रणरुयणे' इति राजसुताहारत्रोटने रोदने च तस्यास्त * प्रोतनातः त्रुटितहारप्रोतनादेव ॥३५६।।५।। इत्थं लोकिकयोर्दैवपुरुषकारयोतिमभिधाय सम्प्रति लोकोत्तरयोस्तदभिधातुमाह;- . पक्खंतर णायं पुण लोउत्तरियं इमं मुणेयव्वं । पढमंतचक्कवट्टी संगणियलच्छेदणे पयडं ॥३५७।। पक्षान्तरे प्रापक्षापेक्षया पक्षविशेषे ज्ञातमुदाहरणं लोकोत्तरिक लोकोत्तरसमयसिद्धमिदमुपरि भणिष्यमाणं मुणितव्यम् । किमित्याह-प्रथमान्त्यचक्रवत्तिनौ भरतब्रह्मदत्तनामनौ। क्व ज्ञातं तावित्याह-सङ्गनिगडच्छेदने विषयाभिष्वङ्गान्दुकत्रोटने प्रकटं जनप्रतीतमेव ॥३५७।। अत एवाचार्येण संसूच्य न तद्व्याख्यानादरः कृतः, तथापि स्थानशून्यार्थ किञ्चिदुच्यते ; X४२शा भरहो भारहभूमीसामी सिरिरिसहनंदणो आसि । विक्कंतविपक्खजओवज्जियनिरवजसामजो ॥१।। नवनिहिवई समग्गलसोहग्गाणं अभग्गमाणाणं । चउसद्विसहस्साणं रमणो रंमाण रामाणं ।।२।। संभंतनमंतमहंतभत्तसामंतसहससीसेहिं । विगलंतकुसुममालेहिं निच्चमच्चिजमाणकमो ॥३॥ छप्पुव्वलक्खपरिभुत्तरजलच्छी पवनसिंगारो। अह अन्नया समुज्जलफ
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy