SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रोउपदेशपदे निदर्शनम् |४०४-11) आहरणं पुण एत्थं सवणयविसारओ महामंती। मारिणिवारणखाओ णामेणं नाणगब्भात्ति ॥३२९।। आत्मसामआहरणं दृष्टान्तः पुनरत्र पुरुषकारात् कर्मोपक्रमे सामान्येम साध्ये सर्वनयविशारदः सर्वेषामान्वीक्षिकीत्रयी-थ्र्योत्पत्तीवार्तादण्डनीतिलक्षणानां नयानां विचारणे न विचक्षणो महामंत्री सर्वराज्यकार्यचिन्ताकरत्वेन शेषमंत्रिणामुपरिभाग-2 वर्ती मारीनिवारणाख्यातः सहसव समुपस्थितसर्वकुटुंबमरणस्य निवारणात् प्रसिद्धिमुपगतो नाम्नाऽभिधानेन प्राग्नामान्तरतया रूढोऽपि ज्ञानगर्भ इति । इहान्वीक्षिकी नीतिः जिनजैमिन्यादिप्रणीतन्यायशास्त्राणां विचारणा, त्रयी सामवेदऋग्वेदयजुर्वेदलक्षणा, वार्ता तु लोकनिर्वाहहेतुः कुषिपाशुपाल्यादिवृत्तिरूपा, दण्डनोतिस्तु नृपनीतिः सामभेदोपप्रदाननिग्रहरूपेति ॥३२९।। इदमेवोदाहरणं भावयितुं गाथादशकमाह ;वेसाली जियसत्तू राया सचिवो उ णाणगब्भा से । मित्तागम पुच्छा अत्थक्वत्थाणि कि कस्स ॥३३०।।१।। मंतिस्स मारिपडणं कइया पक्खारउत्ति तुसिणीया । सव्वेवि मंतिणिग्गम काले मित्तिगाहवणं ॥३३१॥२॥ पइरिक्क पुच्छा कह सुयदोसा पच्चओ कुसुमिणोत्ति । पूजा वारण संवाय पुत्तमालोचण गिरोहो ॥३३२।।३।। मंजूसाए पक्खस्स भायणं पाणगं च ताला य । अत्थं साहर रण्णो भणणमणिच्छे तयाणयणं ।।३३३।।४। देव इह सव्वसारं किमणेणं पक्खमेगरक्खावे । दारण्णतालसीसगमुद्दा अट्ठ पाहरिया ॥३३४॥५॥ तेरसमम्मि य दियहे रण्णो धूयाए वेणिछेओत्ति । मंतिसुया किल फुट्ट रुवणे रण्णो महाकोवो ॥३३५।।६।। .४०४
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy