SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ॥८७।। तरया प्रज्ञया, अनिपूणबुद्धिभिविचिन्तितस्याप्यर्थस्य व्यभिचारसंभवात ।३।। ___अत एवाह;बुद्धिजुया खलु एवं तत्तं बुज्मंति, ण उण सब्वेवि । ता तीइ भेयणाए वोच्छं तड्डिहेउत्ति ॥३७।। बुद्धियुता अतिनिपुणोहापोहरूपप्रज्ञासमन्विताः । खलुरवधारणे । ततो बुद्धियुता एव एवमुक्तरूपेण तत्त्वं सूत्रानुसारेण प्रवृत्तिरासन्नसिद्धिकजीवानां लक्षणमित्येवरूपं बुध्यन्ते । व्यवच्छेद्यमाह-न पुनः सर्वेऽपि बुद्धि विकला अपीति H भावः, बहबुद्धिबोध्यस्यार्थस्य सामान्यबुद्धिभिः कृतप्रयत्नशतैरपि बोद्धमपार्यमाणात्वात् । तदुक्तम् ;-"महतां न बुद्धि विभवः कृतप्रयत्नरपीतरैर्लभ्यः । यत्नशतैरपि ताडय यदि सूची भवति पाराची ॥१॥" यत एवं तत्तस्मात्तस्या बुद्धआंदज्ञातानि भेदानोत्पत्तिक्यादीन्, ज्ञातानि च रोहकादिदृष्टान्तान् वक्ष्ये भणिष्यामि । किमर्थमित्याह-'तव्वुड्डिहेउत्ति तद्वद्धिहेतोर्बुद्धिप्रकर्षनिमित्तम् । इतिर्वाक्यपरिसमाप्त्यर्थः । बुद्धिप्रकर्षयोग्या हि पुरुषा बुद्धर्भेदांस्तज्ज्ञातानि च धीमत्पुरुषाभ्य% सम्यक् समाकर्णयन्तो निश्चयेन तथाविधबुद्धिधननिधानभूताः संपद्यन्ते। यदवाचि;-"विमलस्पष्टात्मानः सांगत्यात् परगुणानुपाददते। उपनिहितपद्मरागः स्फटिकोऽरुणिमानमातनुते ॥१॥" ॥३७।। यथोद्देशं निर्देश इति न्यायात् बुद्धिभेदानाह;उप्पत्तिय वेणइया कम्मय तह पारिणामिया चेव । बुद्धी चउव्विहा खलु निद्दिट्ठा समयकेहिं ।।३८ । उत्पत्ति: प्रयोजनं कारणं यस्याः सा औत्पत्तिकी । आह;-क्षयोपशमः प्रयोजनमस्याः, सत्यम् किन्तु स खल्वन्तर ॥८७।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy