________________
।।२७१।।
******
याए तह फुसंतो बाढं रोसुब्भडेहिं वयणेहि । निब्भच्छिओ न कुलओ अंधलग ! जओ वि गयलज्जो ||२१|| उत्तम - कुलसंभूया एसा कहमन्नहा सुसीलत्तं । कमलुञ्जलमेवमिमं रन्नो विनिवेइयं तेण ||२२|| महया वीवाहाडंबरेण वीवाहिया सतोसेण । दुगुणो कओ पसाओ पुव्वत्तो माणगदुगाई || २३ || भणियमह सुमइणा देव ! वणियपुत्तो तुमं ण तित्ति । अम्हेसु विचितियभासगेसु कोवो न कायध्वो || २४|| नरवणा संकियमाणसेण पुट्ठा रहम्मि नियजणणी । तीवि य सभावा कहिओ कहमेव एयंति || २५ || पडिभणियमिमीए रिउसमागमे विहियदेहपक्खाला । कयभूसम्मि कुबेरे कयाभिलासा अहं जाया ||२६|| एवं सिट्टे सिद्धम्मि के संभागमाहु तेणपरं । तब्बीयाओ न सिद्धो किंतु महीनाहीयाओ ।। २७ ।। अवमाणो जणणीए उवरि कए सुमइणा स पण्णत्तो । जह देव! चलमणाओ गई होंति महिलाओ ||२८|| जह पक्कमन्नमभिलासगोयरो जायए छुहालूण । तह कामुगाण रमणीओ जाण सव्वाण सव्वाओ ।। २९ ।। अन्नं तं जह सव्वायरेण रक्खिमाणमणुवहयं । चिट्ठइ तह एयाओवि कोउगाओ निसेज्झता ||३०|| अत एव पठन्ति - " रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद ! नारीणां सतीत्वमुपजायते || १ || ” तह सत्व सुव्वइ कुंतीए पंडुनंदणा पंच 1 नेक्को वि पंडुणा इंदुकितिणा तत्थ किल जणिओ ॥३१॥ ता सामि ! नापसाओ पयासणिज्जो इमीए जं दोसो । नेसो महिलाण भवे मणू मुणी आह इय वयणं ॥ ३२ ॥ " न स्त्री दुष्यति जारेण न राजा राजकर्मणा । नापा मूत्रपुरीषेण न विप्रो वेदकर्मणा || १ ||" अञ्चंत वियक्खणचिट्ठिओत्ति मंतीणमुवरि सव्वेसि । पत्ती सुट्ठ पइट्टं इहपरलोगाविदुद्धेति ॥३३॥१५० ॥
।।२७१ ।।