SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सुमतिह शपदे श्रीउपदे मंडलसिद्धी रन्नो समुद्ददेवस्स केणती सिटुं । सुमती णाम दियवरो पन्नोऽतिसएण अंधो य ॥१५१॥ X तस्साणयणं चारुयपक्खम्मि चडावणं परिक्खत्थं । पक्का पंथे बोरी नरिंदचलणम्मि पडिसेहो ।।१५२॥ न सुहा एसा विन्नासियम्मि तह चेव कह तए णायं । पंथन्नागहणाओ किमेत्थ जाणंति निवतोसो ।।१५३।। धूलिक्विरियामाणं गुलपलघयकरिससंनिरूवणया। देवपसादो बहुमन्नणत्ति थिरपण्णणाणत्थं ।।१५४॥ ॥२७२। 15 टाराधिवासपेसण सव्वुत्तम तप्परिक्ख खररोमो । णो उत्तिमोत्ति णाणे पसाय माणादिवुड्डित्ति ॥१५५।। कन्नारयणे चे वयणादारभ सोणिछिवणंति । धीरतणओ वेसासुयणाण पसायवुडित्ति ॥१५६॥ X कुण सेइयं वलं तह घयस्स चत्तारि चेव य गुलस्स । वणियसुयपरिन्नाणाण ताव कोवो जणणिपुच्छा ॥१५७॥ & वेसमणे अहिलासो उउण्हायाए उ सेट्टिपासणया । संभोगो च्चिय अन्ने ण ताव एत्तो उ संसिद्धो ।।१५८।। पन्नवणमप्पगासण ण एत्थ दोसो त्ति कम्मभावाओ । कुसलो त्ति तेण ठवितो मंती सव्वेसिमुरि तु ॥१५९।। अथ गाथाक्षरार्थः;-मण्डलसिद्धिस्तथाविधमगधादिदेशस्वामित्वलक्षणा राज्ञः समुद्रदेवस्य प्रथममभूत् । तस्य च मन्त्रिगवेषणपरस्य केनचिच्छिष्टं कथितम् । किमित्याह-सुमतिनाम द्विजवरोः ब्राह्मणवरः समस्ति । कीदृश इत्याहप्राज्ञो बुद्धिमान अतिशयेन शेषबुद्धिमज्जनापेक्षया । अंधश्च नयनव्यापारविकलः ॥१५१।। ___ ततस्तस्य सुमतेरानयनमकारि । ततः 'चारुगपक्खम्मि'त्ति चारुकायाः प्रधानहस्तिन्याः स्वयमेव राज्ञाऽऽरूढायाः | पक्षे द्वितीयभागे चटापनमारोपणं कृतम् । तस्य परीक्षार्थं प्रज्ञातिशयस्य पक्वा परिणतफला पथि बदरी समस्ति ।। २७२।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy