________________
सुमतिह
शपदे
श्रीउपदे
मंडलसिद्धी रन्नो समुद्ददेवस्स केणती सिटुं । सुमती णाम दियवरो पन्नोऽतिसएण अंधो य ॥१५१॥ X तस्साणयणं चारुयपक्खम्मि चडावणं परिक्खत्थं । पक्का पंथे बोरी नरिंदचलणम्मि पडिसेहो ।।१५२॥
न सुहा एसा विन्नासियम्मि तह चेव कह तए णायं । पंथन्नागहणाओ किमेत्थ जाणंति निवतोसो ।।१५३।।
धूलिक्विरियामाणं गुलपलघयकरिससंनिरूवणया। देवपसादो बहुमन्नणत्ति थिरपण्णणाणत्थं ।।१५४॥ ॥२७२। 15 टाराधिवासपेसण सव्वुत्तम तप्परिक्ख खररोमो । णो उत्तिमोत्ति णाणे पसाय माणादिवुड्डित्ति ॥१५५।।
कन्नारयणे चे वयणादारभ सोणिछिवणंति । धीरतणओ वेसासुयणाण पसायवुडित्ति ॥१५६॥ X कुण सेइयं वलं तह घयस्स चत्तारि चेव य गुलस्स । वणियसुयपरिन्नाणाण ताव कोवो जणणिपुच्छा ॥१५७॥ & वेसमणे अहिलासो उउण्हायाए उ सेट्टिपासणया । संभोगो च्चिय अन्ने ण ताव एत्तो उ संसिद्धो ।।१५८।। पन्नवणमप्पगासण ण एत्थ दोसो त्ति कम्मभावाओ । कुसलो त्ति तेण ठवितो मंती सव्वेसिमुरि तु ॥१५९।।
अथ गाथाक्षरार्थः;-मण्डलसिद्धिस्तथाविधमगधादिदेशस्वामित्वलक्षणा राज्ञः समुद्रदेवस्य प्रथममभूत् । तस्य च मन्त्रिगवेषणपरस्य केनचिच्छिष्टं कथितम् । किमित्याह-सुमतिनाम द्विजवरोः ब्राह्मणवरः समस्ति । कीदृश इत्याहप्राज्ञो बुद्धिमान अतिशयेन शेषबुद्धिमज्जनापेक्षया । अंधश्च नयनव्यापारविकलः ॥१५१।।
___ ततस्तस्य सुमतेरानयनमकारि । ततः 'चारुगपक्खम्मि'त्ति चारुकायाः प्रधानहस्तिन्याः स्वयमेव राज्ञाऽऽरूढायाः | पक्षे द्वितीयभागे चटापनमारोपणं कृतम् । तस्य परीक्षार्थं प्रज्ञातिशयस्य पक्वा परिणतफला पथि बदरी समस्ति ।।
२७२।।