________________
XXXXXX
||२७३॥
KXxx
तत्फलानि भक्षणीयानि भणित्वा नरेन्द्रचलने नरेन्द्रस्य राज्ञश्चलने गन्तुं प्रवृत्ती सत्यां प्रतिषेधः एतेन विहितः ।।१५२।।
कथमित्याह-न नैव शुभा एषा बदरी। यतः "विन्नासियम्मि'त्ति विन्यासः परीक्षा कृता । तथा चैवं वृत्ते कथं त्वया ज्ञातमिति प्रश्ने स प्राह-पथि अन्य-अग्रहणात् पथि वर्तमानाया बदर्याः फलानामन्यैरनुपादानात् । किमत्र ज्ञानं कोऽत्रातिशयेनार्थो ज्ञातव्य इत्युत्तरे विहिते नृपतोषो जातः ।।१५३।।
ततः 'धूलिक्किरियामाणंति' धूलि: क्रिया कणिक्का गोधूमानां पीषणेन धूलितया करणात् तस्या माणकं प्रतीतरूपमेव । तथा 'गुलपलघयकरिससंनिरूवणया' इति गुडपलस्य घृतकर्षस्य च . संनिरूपणं निर्वाहहेतुतया कृतम् । तेन च देवप्रसादो वर्तते इत्युक्त्वा 'बहुमण्णण' त्ति बहुमानगोचरतया प्रतिपन्नम । पुनरपि स्थिरप्रज्ञाज्ञानार्थ राज्ञा ॥१५४॥
'टारा हि वासपेसण'त्ति टारस्य खुड्डुकस्य तुरङ्गस्य अधिवासितस्य रात्रौ कृतपूजस्य प्रेषण कृतं, यथा 'सव्वोतमो'त्ति सर्वोत्तमोऽयं तुरंगः किं गृह्यतां न वा इति । तेन च 'तप्परिक्ख' त्ति तत्परीक्षा कृता । तत्र खररोमाRणि । तस्मिन् नोत्तम इति ज्ञाने जाते सुमदः प्रसादः कृतो राज्ञा । मानादिवृद्धिरिति द्विगुणमानादीनां पूर्वोक्तानां | वृद्धिविहितेति ।।१५५।।
तथा कन्यारत्ने च परीक्षितुमारब्धे । एवं तुरंगमवत् । वदनाद् मुखाद् आरभ्य 'सोणिच्छिवण'त्ति श्रोणिस्पर्शी विहित इति । ततो धीरत्वादक्षोभाया एकस्या वेश्यासुता इति मतिर्ज्ञानम् । द्वितीयायास्तु तथा स्पर्शप्रारंभे तन्निर्भ
x
||२७३।।
********