________________
श्रीउपदे
सूत्रदाने
शपदे
KX*****
नंदसुंदरी
कथाभि| तसिद्धाचार्योदाहरणम्.
॥८२॥
tXXXXXXXXXXXXXXXXXXXXXXX
व जणमणाणंदं । सोयविडप्पकडप्पुप्पीडियमुवचिणइ सोहग्गं ॥५६॥ अञ्चंतसुंदरंपि हु मणोभिरामंपि भुवणदुलहपि । पन्भटुं नटुं वा वत्थु सोयंति नो कुसला ॥५८।। ता होउ भूरिभणिएण कुणसु मह पत्थणं तुमं सहलं । पत्थावुचियपवित्तीइ चेव जुत्तं कुणंति बुहा ॥५९।। अञ्चतकण्णकडुयं अस्सुयपुवं च तीइ सोचेमं । वयभंगभयवसट्टाइ गाढदुक्खाउलमणाए।।६०।। भणियं भो नरपुंगव ! कुलप्पसूयाण जयपसिद्धाण। नयमग्गदेसगाणं तुम्हारिसपवरपुरिसाणं ।।६।। अच्चंतमणचियं उभयलोगविद्धंसणेक्कपड्यं च । पररमणिरमणमेय अवजसपडहो तिहयणेवि ।६२।। रण्णा पयंपियं कमलवयणि ! चिरपूण्णविहवउवणीयं । रयणनिहिमणुसरंतस्स होज कि दूसणं मज्झ ? ॥६३।। तो नरवइनिरुवक्कमनिब्बंधं मुणिय तीइ पडिभणियं । जइ एवं ता नरवर ! चिरगहियाभिग्गहो जाव ।।६४।। पुजइ ता पडिवालेसु मज्झ तं केत्तियंपि नणु कालं । पच्छा य तुज्झ वंछाणुरूवमहमायरिस्सामि ।।६५।। एवं सोचा तुट्ठो भूमिवई नट्टखेड्डुमाईणि । चित्तविणोयत्थं से दरिसावंतो गमइ कालं ।।६६।। अह पुव्वभणियनंदो वानरभावेण वट्टमाणो सो। गहिओ मक्कडखेडावगेहि उचिउ त्ति काऊण ।।६७।। नट्टवइ बहुकालाओ सिक्खविओ पइपुरं च दंसेत्ता । ते पुरिसा तं घेत्तुं समागया तप्पुरे कहवि ॥६८।। खिल्लावेत्ता पइमंदिरं च ते रायमंदिरम्मि गया । पारद्धो य तहिं सो पणच्चिउं सव्वजत्तेण ।।६९।। अह नचंतेण कहिपि सुंदरी दायसन्निहिनिसन्ना । दिट्टा जेणं चिरपणयभाववियसंतनयणेण ॥७०।। कत्थ मए दिट्टेयं विचितयंतेण तेण पुणरुत्तं । जाई सरिया नाओ सव्वोवि य पुववृत्तंतो ।।७१।। तो परमं निव्वेयं समुव्वहंतेण चितियं तेण । हाहा अणत्थनिहिणो धिरत्थु संसारवासस्स ।।७२।। जेण तहाविहनिमलविवेगजुत्तो वि धम्मरागी वि । | अणुसमयसमयसंसियविहियाणुट्ठाणकारी वि ॥७३॥ तह बालमरणवसओ विसमदसं एरिसं समणुपत्तो। तिरियत्ते
॥८२॥