SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ कण्टकतुल्यमार्गकथनगाथार्थः श्रीउपदे-२ दुवालसवरिसो परियाओ सो तओ चुओ संतो। वासे महाविदेहम्मि सिज्झिही बुज्झिही झत्ति ॥१४३॥१॥ शपदे मेहकुमारो नाम सावगसंवेगओ य पवज्जा। संकुडवसहीसेज्जा राओ पादादिघट्टणया ॥२६५॥२॥ कम्मोदयसंकेसो गिहिगोरव तीमि तहिं चिता। गोसे वीराभासण सच्चति न जुत्तमेयं ते ॥२६६।।३।। जमिओ उ तइय जम्मे तमासि हत्थी सुमेरुपहनामा । वुड्डो वणदवदढो सरतित्थे अप्पसलिलम्मि ॥२६७॥४॥ ॥३७०।। गयभिन्नो वियणाए सत्तदिण मओ पुणो गजो जाओ। मेरुप्पभजूहवईवणदव जातीसर विभासा ।।२६८।५।। वासे थंडिलकरणं कालेण वणदवे तहिं ठाणं । अन्नाण वि जीवाणं संवट्ट पायकंडूयणं ।।२६९।।६।। तद्देसे ससठाणे अणुकंपाए य पायसंवरणं । तह भवपरित्तकरणं मणुयाउ य ततियदिणपडणं ॥२७०॥७॥ पेत्थं जम्मो धम्मो तम्मि मयकलेबरे सिगालाई । तह सहणाओ जह गुणो एसोत्ति गओय संवेगं ॥२७१।।८।। मिच्छादुक्कडसुद्धं चरणं काउं तहेव पव्वज्जं । विजओववाओ जम्मतरम्मि तह सिज्झणा चेव ॥२७२।।९।। अथ संग्रहगाथाक्षरार्थ:-राजगृहे नगरे श्रेणिको नाम राजा धारिणी च तद्देबी 'गयसुमिण'त्ति गजस्वप्नस्तया दृष्टः ततस्तृतीये मासे दोहदो मेघविषयः समजायत। ततः 'अभए' इति अभयकुमारेण 'देवाराधनसंपत्ति' देवताराधनेन प्राप्तिस्तस्य कृता । पुत्रजन्म कालेन बभूव ।।२६४।। १ ।। मेघकुमारो नाम तस्य कृतम् । श्रावकसंवेगतस्तु श्रावकस्य भगवदन्तिके धर्म श्रुतवतः सतः प्रथमवेलायामपि यः संवेगो मोक्षाभिलाषलक्षणस्तस्मादेव प्रव्रज्या जातेति । 'संकुडवसति' द्वारे संकीर्णायां वसतौ द्वारे देशे शय्या संस्तारकभूमिरस्य संजाता ततो रात्रौ पादादिघट्टनया हेतु ॥३७०।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy