________________
कण्टकतुल्यमार्गकथनगाथार्थः
श्रीउपदे-२ दुवालसवरिसो परियाओ सो तओ चुओ संतो। वासे महाविदेहम्मि सिज्झिही बुज्झिही झत्ति ॥१४३॥१॥ शपदे
मेहकुमारो नाम सावगसंवेगओ य पवज्जा। संकुडवसहीसेज्जा राओ पादादिघट्टणया ॥२६५॥२॥ कम्मोदयसंकेसो गिहिगोरव तीमि तहिं चिता। गोसे वीराभासण सच्चति न जुत्तमेयं ते ॥२६६।।३।।
जमिओ उ तइय जम्मे तमासि हत्थी सुमेरुपहनामा । वुड्डो वणदवदढो सरतित्थे अप्पसलिलम्मि ॥२६७॥४॥ ॥३७०।। गयभिन्नो वियणाए सत्तदिण मओ पुणो गजो जाओ। मेरुप्पभजूहवईवणदव जातीसर विभासा ।।२६८।५।।
वासे थंडिलकरणं कालेण वणदवे तहिं ठाणं । अन्नाण वि जीवाणं संवट्ट पायकंडूयणं ।।२६९।।६।। तद्देसे ससठाणे अणुकंपाए य पायसंवरणं । तह भवपरित्तकरणं मणुयाउ य ततियदिणपडणं ॥२७०॥७॥ पेत्थं जम्मो धम्मो तम्मि मयकलेबरे सिगालाई । तह सहणाओ जह गुणो एसोत्ति गओय संवेगं ॥२७१।।८।। मिच्छादुक्कडसुद्धं चरणं काउं तहेव पव्वज्जं । विजओववाओ जम्मतरम्मि तह सिज्झणा चेव ॥२७२।।९।।
अथ संग्रहगाथाक्षरार्थ:-राजगृहे नगरे श्रेणिको नाम राजा धारिणी च तद्देबी 'गयसुमिण'त्ति गजस्वप्नस्तया दृष्टः ततस्तृतीये मासे दोहदो मेघविषयः समजायत। ततः 'अभए' इति अभयकुमारेण 'देवाराधनसंपत्ति' देवताराधनेन प्राप्तिस्तस्य कृता । पुत्रजन्म कालेन बभूव ।।२६४।। १ ।। मेघकुमारो नाम तस्य कृतम् । श्रावकसंवेगतस्तु श्रावकस्य भगवदन्तिके धर्म श्रुतवतः सतः प्रथमवेलायामपि यः संवेगो मोक्षाभिलाषलक्षणस्तस्मादेव प्रव्रज्या जातेति । 'संकुडवसति' द्वारे संकीर्णायां वसतौ द्वारे देशे शय्या संस्तारकभूमिरस्य संजाता ततो रात्रौ पादादिघट्टनया हेतु
॥३७०।।