________________
श्रीउपदे-INI त्याशंक्याह;- प्राया-बाहल्येनानाभोगेन-शास्त्रार्थापालोचनेन उपलक्षिता या श्रद्धा दानाभिलाषरूपा तया विहित- संग्रहशपदे मिति ॥ २०५ ॥ ३॥
गाथार्थः | उपयोगेन-मनोविमर्शरूपेण, परिज्ञानं उज्झितधर्मकस्योपेत्यकृतस्यावबोधोऽभूत् । अस्य कथना संध्यायाम्-आवश्य
ककाले सुहस्तिनोऽनेषणायाः कृता । ततोऽपक्रमणं ततः पुराद् विहितं तेन 'वइदिसं'ति अवंतीविषये उज्जयिनीं गतः । ।।३२४।। तत्र च जीवत्स्वामिनी प्रतिमा वंदित्वा तत उज्जयिन्याः संभाष्य-सम्बोध्य श्रमणसंघं गमनं कालार्थ-चरमकालाराध
नानिमित्तमेलकाक्षं नगरं प्रति । इति परिसमाप्तौ ।।२०६॥४॥ __ अथास्योत्पत्तिनिमित्तमाह ; '-मिच्छत्तसडिहासो' इति मिथ्यात्वाद् विपर्यासाद् भ; कस्याश्चिछाद्धायाः सन्ध्याकाले उपहासः प्रत्याख्याने विषयभूते क्रियमाणे कृतः । कदाचिच्च दुविनीततया तथा तथा सा श्राद्धा गृह्नाति तथा स्वयमात्मनैव
तया अप्रेरितेनेत्यर्थः ग्रहणं कृतं प्रत्याख्यानस्य, तेन । 'वारण' त्ति वारणं प्रत्याचक्षाणस्य तया विहितं, तथापि 11 न स्थितोऽसौ । ततः 'पवयणदेवय'त्ति तस्मिन्नुपहासे कृते सरोषया प्रवचनदेवतया 'सज्झिलगोगाहिमा' इति भगिनीरूपया भूत्वा उद्ग्राहिमा मेदिकादयः पक्वान्नभेदाः समर्पिताः । तेन च तेषां भोगे-भोजने कृते सति ।।२०७।।५।।
देवतया 'तलघायअच्छिपाडण'त्ति तलघातेन-हस्ततलप्रहारलक्षणेनाक्षिपातना नयनपातरूपा कृता । 'सडोउस्सग्ग' ति श्राद्धया उत्सर्ग:-कायोत्सर्गलक्षणो 'देव'त्ति देवताया आराधनाय कृतः । 'उद्वाहो' इति उत्कृष्टः सर्वापरदाहातिशायी PM सकलकुशलप्ररोहहेतोधर्मबीजस्य दाहो-भस्मीकरणमुद्दाहः समभूत् । ततः 'एलगच्छत्ति एडकस्य तत्कालव्यापद्यमानस्या