SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे भिक्षोरौत्पत्तिकी बुद्धिरिति ॥१०॥ शपदे चेडगनिहाणलामे भद्ददिणंगारगहऽपुण्णत्ति । इयरेण लेप्पवाणरणिमंतणा चेडपुण्णत्ति ॥१॥ द्वा० ___ चेडग इति द्वारपरामर्शः। किल क्वचित् कौचिद् द्वौ वयस्यौ परस्परं प्रणयरायणौ वसतः । तयोश्च कदाचित् क्वचित् शून्यगृहादौ हिरण्यपूर्णनिधानलाभः समजनि 'भद्ददिणंगारगहणपुन्न'त्ति परिभावितं च तद्ग्रहणोचितं भद्रं दिनं ता||१३६॥ भ्याम् । लब्धं च तद्दिनाद् द्वितीयदिने । गतौ च तौ स्वगृहम् । तत एकनाशुद्धाभिसंधिना तद्रात्रावेवाङ्गाराणां भृत्वा ग्रहणमुपादानं कृतं द्रविणस्य । प्रभाते च यावदागतौ तावत् पश्यतोङ्गारान् किमिदमित्थमकस्मादेवान्यथा | संवृत्तमिति यावत् परस्परं जल्पतस्तावद् भणितं निधिग्राहकेण,-'अहो अपुण्यमावयोरिति रात्रिमात्रान्तरे एव निधिरझाररूपतया परिणतः' इति । ततो ज्ञातमितरेण नूनमस्य मायाविनः कर्मेदम् । ततः लेप्पवानरनिमंतणा चेडपुण्ण' त्ति लेप्यं तस्यैव वञ्चकमित्रस्य प्रतिबिम्ब मन्मयं निजगहमध्ये तेन कारितम् तन्मस्तके च नित्यमसौ भक्तं मुञ्चति । द्वौ च वानरौ तन्मस्तकोपरि भक्तं ग्राहयति । तदभ्यासौ च तो संजातौ । अन्यदा च तथाविधोत्सवप्रवृतो निमन्त्रणा IR॥१३६॥ भोचननिमित्तं वञ्चकवयस्यचेडयोः कृता । गोपितौ च तो तेन । न समर्पयति च पितुः । उत्तरं च कुरुते--"किं मन्दभाग्या PSI वयं कुर्मः, येन पश्यत एव मे त्वत्सुतौ वानरौ जातौ' । अश्रद्दधानश्च तद्गृहमागतः उपवेशितो लेप्यस्थाने अग्रत एव प्रसारिततत्प्रतिबिम्बेन तेन । मुक्तौ च वानरौ किलकिलारावं कुर्वाणावारूढी तच्छिरसि । भणितश्च स तेन, यथाऽपूण्यनिधिः परावृत्तः, तथैतावपि त्वत्पुत्राविति । ज्ञातं च तेन 'शठं प्रति शाठ्य कुर्यात्' इति वचनमनुष्ठितमेतेन
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy