________________
श्रीउपदे
भिक्षोरौत्पत्तिकी बुद्धिरिति ॥१०॥ शपदे चेडगनिहाणलामे भद्ददिणंगारगहऽपुण्णत्ति । इयरेण लेप्पवाणरणिमंतणा चेडपुण्णत्ति ॥१॥
द्वा० ___ चेडग इति द्वारपरामर्शः। किल क्वचित् कौचिद् द्वौ वयस्यौ परस्परं प्रणयरायणौ वसतः । तयोश्च कदाचित् क्वचित्
शून्यगृहादौ हिरण्यपूर्णनिधानलाभः समजनि 'भद्ददिणंगारगहणपुन्न'त्ति परिभावितं च तद्ग्रहणोचितं भद्रं दिनं ता||१३६॥ भ्याम् । लब्धं च तद्दिनाद् द्वितीयदिने । गतौ च तौ स्वगृहम् । तत एकनाशुद्धाभिसंधिना तद्रात्रावेवाङ्गाराणां
भृत्वा ग्रहणमुपादानं कृतं द्रविणस्य । प्रभाते च यावदागतौ तावत् पश्यतोङ्गारान् किमिदमित्थमकस्मादेवान्यथा | संवृत्तमिति यावत् परस्परं जल्पतस्तावद् भणितं निधिग्राहकेण,-'अहो अपुण्यमावयोरिति रात्रिमात्रान्तरे एव निधिरझाररूपतया परिणतः' इति । ततो ज्ञातमितरेण नूनमस्य मायाविनः कर्मेदम् । ततः लेप्पवानरनिमंतणा चेडपुण्ण' त्ति लेप्यं तस्यैव वञ्चकमित्रस्य प्रतिबिम्ब मन्मयं निजगहमध्ये तेन कारितम् तन्मस्तके च नित्यमसौ भक्तं मुञ्चति । द्वौ च वानरौ तन्मस्तकोपरि भक्तं ग्राहयति । तदभ्यासौ च तो संजातौ । अन्यदा च तथाविधोत्सवप्रवृतो निमन्त्रणा
IR॥१३६॥ भोचननिमित्तं वञ्चकवयस्यचेडयोः कृता । गोपितौ च तो तेन । न समर्पयति च पितुः । उत्तरं च कुरुते--"किं मन्दभाग्या PSI वयं कुर्मः, येन पश्यत एव मे त्वत्सुतौ वानरौ जातौ' । अश्रद्दधानश्च तद्गृहमागतः उपवेशितो लेप्यस्थाने अग्रत
एव प्रसारिततत्प्रतिबिम्बेन तेन । मुक्तौ च वानरौ किलकिलारावं कुर्वाणावारूढी तच्छिरसि । भणितश्च स तेन, यथाऽपूण्यनिधिः परावृत्तः, तथैतावपि त्वत्पुत्राविति । ज्ञातं च तेन 'शठं प्रति शाठ्य कुर्यात्' इति वचनमनुष्ठितमेतेन