SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ||२७५।। सर्वतः संछन्नायां वसुधरायां नयनाभ्यां लोचनाभ्यां साक्षाद् अप्रेक्षमाणा अपि कुशला विशदहृदया जना बुद्धया तथाविधौष्मादिलिंगोपलंभात् प्रेक्षन्ते निश्चन्वन्तीति । यतः-"पेच्छंता वि न पेच्छंति लोयणा हिययचक्खुपरिहीणा । हिययं पुण लोयणवज्जियं पि दूरं पलोएइ ॥१॥" ।।१६०।। ॥ इति पारिणामिकीबुद्धिज्ञातानि समाप्तानि ॥४॥ अथ बुद्धिवक्तव्यतामुपसंहरन्नेतज्ज्ञानश्रवणफलमाह ;कयमेत्थ पसंगणं एमादि सुणंतगाण पाएणं । भव्वाण णिउणबुद्धी जायति सव्वत्थ फलसारा ।।१६१॥ कृतं पर्याप्तमत्र ज्ञातनिर्देशे प्रसङ्गेनातिप्रपञ्चभणनलक्षणेन, अनाद्यनन्तकाले भूतभवद्भविष्यतां प्रस्तुतबुद्धिज्ञातानामानन्त्येन ज्ञातुं वक्तुं वा अशक्यत्वात् । प्रतिबुद्धेरेकैकज्ञातभणनेऽपि प्रस्तुतबोधसम्भवात् किं ज्ञातभूयस्त्वमित्याशङ्याह;-एमाई'त्ति एवमादि निर्दिष्टज्ञातमुख्यं बुद्धिज्ञातजातमन्यदपि शृण्वतां सम्यग आकर्णयतां सतां प्रायेण बाहु-21 ल्येन भव्यानां रक्तद्विष्टत्वादिदोषवजितत्वेन श्रवणयोग्यानां जीवानाम् । किमित्याह-निपुणबुद्धिर्जिज्ञासितवस्तुगर्भग्राहकत्वेन | निपुणा सूक्ष्मा मतिर्जायते समुल्लसति सर्वत्र धर्मार्थादौ फलसाराऽवश्यम्भाविसमीहितफल लाभसुन्दरा । प्रायोग्रहणं निका- २७९ चितज्ञानावरणादिकर्मणां माषतुषादीनामेतच्छवणेऽपि तथाविधबुद्धय द्भवाभावेन मा भूद् व्यभिचार इति । परमेतजिज्ञासापि महाफलव, यथोक्तं, "जिज्ञासायामपि ह्यत्र किंचित् कर्म निवर्त्तते । नाक्षीणपाप एकान्तात् प्राप्नोति कुशलांग धियम् ॥१॥" ॥१६१।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy