SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ॥ ४१७॥ उभयतहाभावा पुण एत्थं णायण्णसम्मओ णवरं । ववहारावि हु दाण्ह वि इय पाहण्णाइनिष्फण्णो ॥ ३४९ ॥ उभयतथाभाव उभयोर्देवपुरुषकारयोस्तथा परस्परानुवर्त्तनेन कार्यकारको भावः स्वभावः पुनरत्र कार्यसिद्धौ न्यायज्ञसम्मतो नीतिज्ञलोकबहुमतः नवरं केवलं वर्त्तत इति प्रथमत एवासौ बुद्धिमतामभ्युपगन्तुं युक्त इति । तथा, व्यवहारो देवकृतमिदं पुरुषकारकृतमिदमिति विभागेन यः प्रवर्त्तमान उपलभ्यते सोऽपि द्वयोरपि दैवपुरुकारयोरित्येवमुभतथाभावे सति प्राधान्यादिनिष्पन्नः प्रधानगुणभावनिष्पन्नो वा वर्त्तते ॥ ३४९।। प्रधानगुणमेव भावयन्नाह ; - जमुदग्गं थेवेणं कम्मं परिणमइ इह पयासेण । तं दइवं विवरीयं तु पुरिसगारो मुणेयब्वा || ३५० ।। यदुदग्रमुत्कटरसतया प्राक्समुपार्जितं स्तोकेनापि कालेन परिमितेन कर्म सद्वेद्यादि परिणमति फलप्रदानं प्रति प्रीभवति, इह जने प्रयासेन राजसेवादिना पुरुषकारेण तद्देवं लोके समुद्धुष्यते । विपरीतं तु यदनुदग्रं बहुना प्रयासेन परिणमति पुनस्तत्पुरुषकारो मुणितव्य इति ।। ३५०॥ अहवपकम्महेऊ ववसाओ होइ पुरिसगारोत्ति । बहुकम्मणिमितो पुण अज्झवसाओ उ दइवात्ति ।। ३५१ ।। अथवेति पक्षान्तरद्योतनार्थः । अल्पं तुच्छं कर्म दैवं पुरुषकारापेक्षया हेतुर्निमित्तं फलसिद्धौ यत्र स तथाविधो व्यवसायः पुरुषप्रयन्नो भवति पुरुषकार इति । बहु प्रभूतं पुरुषकारमाश्रित्य कर्म निमित्तं यत्र स पुनरध्यवसाय इनञोऽल्पार्थत्वादल्पो व्यवसायः पुनर्देवमिति । यत्र हि कार्यसिद्धावल्पः कर्मणी भावो बहुच पुरुषप्रयासस्तत्कार्यं ।।४१७॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy